________________
217
41. Kula says गरुडेनेव समुद्रलङ्घनमनसा वानरपतिना सुग्रीवेण कनक पिङ्गलत्वात्, (पक्षे) कनकमयत्वात्, ज्वलननिभमुभयपार्श्व प्रसृतं कपिसैन्यं पक्षवितानमिव विततं पक्षद्वयमिव puiniam प्रलोकितं हृष्टम् . पक्षपटलमिव (वितानमिव chāyā) Muda says दृशेः पुल and refers to Hemacandra 4.181. SC Text has garulena for --dena.
SETUBANDHA
.
MY says
42. Kula says सहसा तत्क्षणं सागरदर्शनेन त्रस्ताः । तस्ते हित्थशब्दो देशीयः । पूर्वं भयादपसृतं लज्जया पश्चादाक्षिप्तं वेपमानं शरीरं यैस्ते तथा । लिखिता इव निर्व्यापारत्वात् चित्रन्यस्ता इव Ksays पूर्वमपसृतं तत आक्षिप्तम् अपसरणात निवर्तितं वेपमानं शरीरं येषां ते, आक्षिप्तापसृतं भयेन हठात् गृहीत्वा पश्चादपनीयमानमिव वेपमानं शरीरं येषां ते । nirāa दीर्घ Kula says अहो दुस्तरोऽयं समुद्र इति विस्मयात् निष्पन्दानि दरसंकुचितत्वात् (?) निरायतानि दीर्घाणि लोचनानि येषां ते कपि निवहाः स्थिताः . R explains निरायत as विस्फारित
•
·
Jain Education International
K says
आदेशः,
43. MY says सगौरवम् ईदृशोऽपि समुद्रोऽनेन लङ्घित इति सबहुमानमित्यर्थः Kula says पूर्वमननुभूतत्वात् अपूर्वेण विस्मयरसेन स्तिमितो निश्चलो लोचननिवहः .....हनुमति निपतितः .
44. K, Muda and probably MY read शोक for मोह (R and Kula). K, MY, Muda, Deva and probably Kula read मूढ for (R who gives the other reading as a variant),
Kula says उदधिमलङ्घनीयं दृष्ट्वा तमतिक्रम्य गतागतं मारुततनयं च दृष्ट्वा sim तेषां वानराणां मोहेन विषादकृतवैचित्त्येन अन्धकारितेषु प्रतिपत्तिशुन्येष्वपि हृदयेषु मृतो ( मूढो ?) निश्चयरहितः उत्साहः नलनिधिलङ्घनाध्यवसायो भ्रमति अस्मज्जातीयेन लङ्घितोऽयमिति बहुलान्धकारे खद्योत इव दृष्टनष्टो विचरति . says sim एषाम् । गतागतहनुमद्दर्शनात् उत्साहः सन्नपि समुद्र
MY
For Private & Personal Use Only
www.jainelibrary.org