________________
SETUBANDHA
25. K reads उपरि for परि, and गत for gal (गति) • He says निजविषानलेन प्रतापितत्वात् मुक्तानिकरस्योपरि भ्रमद्भुजङ्गम् । मीनानां गतमार्गेण प्रकटः प्रकाशमानः शैवालैः अवमलिनः मणिशिलासंघातो यत्र तम् . MY says शैवालावमलिनानां मणीनां मीनगतिमोर्गेषु घर्षणेन स्फुरणं जायत इति Kula says निजकेन विषानलेन प्रतप्ताः तापशान्तये मुक्तानिकरे परिघूर्णमाना विषधरा यत्र तम् । मीनानां गतिमार्गे प्रकटः शैवाला मलिनो मणिशिला संघातो यत्र तम् .
भावः •
26. K reads_mahilalaam ( महिलालयम् and महीलालकम् ) for mahilaiam (महीला गितम् and महिलायितम् ) .
219
इति हलायुधः ।
K says सरिद्भिः संकुलं, मधुमथनवल्लभाया लक्ष्म्याः सारस्य उत्कर्षस्य सदृशं कुलं जन्मगृहम् । आवासोऽवसथो गृह च भवनं स्थानं निशान्तं कुलम् महिलानामङ्गनानाम् अप्सरसामालयं पूर्वनिवासम् । नदीमुखैः प्रस्थितं वृद्धिसमये नदीमुखैः प्रयातं पश्चात् अपनिवर्तमानावस्थायां वेलामध्या वेलाभुवः लालकं संभावयितारम् .
R says
Kula says सरिद्भिः संकुलं व्याप्तं मयां लागितं जलस्कन्धकस्योपरि मह्याः स्थापितत्वात् । नदीमुखेन प्रस्थितया (अप) निवृत्तया, वेलया अम्बुविकृत्या महिलायितं नायिकयेव आचरितं यत्र तम् | शब्दच्छलेन नदीति सखी सुच्यते । तन्मुखेन प्रस्थिता पश्चादपनिवृत्ता वेलेति वेलायां महिलासाधर्म्यम् . मह्यां लागतं योजितमर्थादीश्वरेण । एवं नदीमुखेन प्रस्थिता समुद्राभिमुखी अथापनिवृत्तातत्तरङ्गाभिघातेन पश्चादभिमुखी वेला जलं महिलायित। महिलावदाचरन्ती यत्र तम् . MY says नदीमुखपस्थितापनिवर्तमान वेला महिला यितम् महिलावदाचरणं यस्य तमित्यर्थः । अथवा वेलाख्यया महिलया इतः प्राप्तः (तम्) •
• R says सारो धनं तेन सदृशं योग्यम .
Jain Education International
For Private & Personal Use Only
....
www.jainelibrary.org