________________
202
SETUBANDHA
CANTO II
1. K says अथ रघुतनयः समुद्रं पश्यति स्म । कथंभूतम् - चटुलं चञ्चलम् । दोषाः मकरादयः तेषां शतैः दुःखेन लङ्घनीयम् । अमृतमयेन सारेण अन्तर्वर्तिना अमृतरसमयेन सारेण गुरुम् । कार्यारम्भस्य रावणवध रूपस्य यौवनमिव प्रतिबन्धहेतुमित्यर्थः । यौवनमपि चटुलं चलस्वभावं दोषशतैः परक्लत्राभिलाषादिभिरेव दुःखेन अतिलङ्घयितव्यम् । अमृतरसशब्देन शृङ्गाररसो लक्ष्यते । स एव सारः तेन गुरुकम् । एवंभूतत्वात् कार्यारम्भस्य यौवनमिव निःश्रेयकर्मारम्भस्य प्रतिबन्धकमिति .
Kula says कार्यारम्भस्य ( यौवनमिव ) । यथा यौवनं कामक्रोधादिदोषसंकुलत्वेन दुस्तरत्वात् पुरुषार्थसिद्धेरन्तरायः स्यात्, एवं त्रैलोक्य कल्याण हेतु रावणवधारम्भस्य दुर्लत्वात् समुद्रोऽपि अन्तराय इत्यर्थच्छलम् । अमृतं नलं तस्य रसो वीर्यं तस्य सारः सुरासुधांशुकौस्तुभादयः तैः गुरुकम् | यौवनपक्षे अमृतमिव यो रससारः शुङ्गाररससारः तेन (गुरुकम्) | अथवा अमृतस्य रसो माधुर्य स एवोत्कृष्टत्वात् सारः तेन गुरुकम् । यौवनं हि विरूपादीनपि विषयान् मधुरीकरोतीति मधुर मित्याशयः
Jain Education International
Muda says कार्यशरीरस्यापि तिस्रः अवस्थाः । तरणान्ता मध्यमावस्था यौवनस्थानीयेति यौवनमिव इत्युक्तम् . is criticized by SC - केचित्तु कार्यारम्भस्य ....... यौवनं समुद्रतरणं. व्याचक्षते, तन्न समुद्रतरणस्य हि यौवनत्वेन समुद्रयौवनयोः साग्यमाह . कार्यारम्भस्य...... यौवनं मध्यभागमिव । कार्ये आद्यन्तभागौ सुकरौ, परं दुष्करत्वमित्यर्थः .
2. K (chāyā) has मणित लिमं.
For Private & Personal Use Only
तत्र समुद्रप्राप्तिप्रभृति
This explanation
· इति
R says मध्यभागस्य
*.*...
www.jainelibrary.org