________________
SÉTUBANDHA
187
मधुरः उल्लापः शब्दी यस्य तत् कमलं स्वत एव तानं कमलं मधुमदातानं मुखमिव प्रियाया मुखमिव अगृह्यत ज्ञायते स्म । गृह्यत इत्यनेन पीयत इति च स्फुरति । मुखमपि मधुरालापं भवति .
MY says हंसादिभिः त्रुटितोत्प्लावितमृणालां नलिनी प्रियतमदर्शनालिङ्गनजनितकुतुहलरमसहितशरीरावयवतया तत्क्षणस्फुटितशङ्खवलयां प्रियामिव दृष्टवा तस्या मधुकरीविरुतमुखरं कमलं, मधुकररुतानुकारिमणितर्गर्भमधुमदताम्रमुख यथा गृह्यते चुम्ब्यते प्रियेण इत्येकत्र, अन्यत्र ज्ञायते जनैरित्यर्थः अनुसंधेयः .
___Kula says हंसादिना खण्डितमुत्पाटित मृणालं यस्याः तां नलिनी प्रशिथिलवलयां प्रियामिव हब्टवा तस्या लोहितकमलं मधुमदातानं मुखमिव गृह्यते अर्थवशात पथिकैः स्मर्यते। मधुकर्या मधुर उल्लापो यत्र । प्रियामुखमपि मधुरालापं भवति .
अपसरत
31. K and Kula read pasaranta for osaranta (R), and कुसुम for kumua (R).
___K says परिपूर्णकमलगन्धः, मध्वाः प्रसरद्भिः नवकुसुमरजोभिः उपेतः, भ्रमणशीलैः भ्रमरैः आस्वाद्यः, तदानीं मत्तानां गजानां दानशीकरैः सहितः वनवातः संचरति म . Kula says पर्याप्तः यथेष्टः .
32. K says मुग्धवधुसमाधिः नलिन्यामाहितः। कण्टकितगोपिताजी कण्टकितं जले गोपितं चाङ्गं यस्याः सा तथा । पुलकितच्छादिताङ्गीति च स्फुरति । स्तोकस्तोकेन शनैः शनैः अपसरन्मुग्धस्वभावा, कमलस्य मौग्ध्य मुकुलभावः, एवंभूता नलिनी रविकरेण चुम्ब्यमानं स्पृश्यमानं कमलं मुखमिव न निवर्तयति स्म । यथा नववधूः मौढ्यस्य शनैर्विगमात् प्रियेण चुम्ब्यमानं मुखं न निवर्तयति तद्वदिति . R says उत्प्रेक्षते-मुखमिव । यथा पद्मिनी नायिका रतिकरो नायकस्तेन चुम्ब्यमानं etc. MY says numiamgi गुप्ताङ्गी जलांशुकेनेति शेषः। नववधूरिव मुखं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org