________________
180
SETUBANDHA अतः सा यथा अभिजात्या कुलीनतया(१) (तदात्मनाचारेण दुःखं योज्यत* इत्यर्थः. R says संभाव्यते संबध्यते .
12. K says चिह्न न्ध इति धादेशः (Vararuci 3.34) which shows that he reads anurāa - cindham or indham for -- inham.
MY says आयुघृतमितिवत् रावणवधस्य तत्साधनतयोपचारात् त्रिदशवन्दीमोक्षादिरूपत्वे विवक्षिते तदभिधाय तस्यास्य काव्यस्यापि तत्तद्विशेषणसामानाधिकरण्यमुपपन्नमित्यक्सेयम् .
13. K says अथशब्दो वालिवधस्य आनन्तर्यमाह । अत्र सुग्रीवो नायकत्वेन कल्पितः राजश्रीश्च नायिकात्वेन । तस्या अभिसारणधर्मा उच्यन्ती । वाल्येव हृदयं वालिहृदय, प्रतिपन्नविरोधे सुग्रीवं प्रति बद्धविरोधे, मानाभ्यधिके वालिमयहृदये राघवमन्मथशरेण विद्धया राजश्रिया सुग्रीवे अभिसारिते सति । मानिनीहृदयं च भर्तरि प्राप्तविरोधं मानाभ्यधिकं च भवतीत्युत्तरत्र संबन्धः .
Kula says राघवो मन्मथ इव, तस्य शरेण प्रहृतत्वात्(?) वाली हृदयमिव, तस्मिन् विद्वया राजश्रिया सुग्रीवे अभिसारिते कृताभिषेके सति ।...प्रतिपन्नविरोधे इत्यभिसारिकाहृदयस्य वालिना तुल्यं विशेषणम् .
14. K says घनसमयो वर्षाकालो दाशरथेः कथं कथमपि गतः अतिकृच्छ्रादतीतः । कथंभूतः-व्यवसायरवेः रामस्य कार्यव्यवसायसूर्यस्य प्रदोषभूतः etc. sc says व्यवसायः कार्योद्यमः .
___15. K says ये कदम्बवातादयो विरहिणां महान्ति प्रमादस्थानानि रामेण तु धैर्यातिशयात् कथंचित् अतिक्रान्ताः। तथाप्यागच्छतः शरत्कालस्य असह्यत्वात् जीवित प्रति विश्वासो नासीत् । आसंघशब्दो देशीति विशासपर्यायः . MY explains the word as आशंसा--निश्चय इत्यर्थः। विरहानलसंधुक्ष
• Our copy has मुहते .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |