SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २५८ वज्जालग्गं [496-1 असईवज्जा। 49641) जेण सम संबंधो गिण्हइ नामं पुणो पुणो तस्स । पुच्छेइ मित्तवग्गं भण्णइ एवंविहा रत्ता ॥१॥ 496*2) असई असमत्तरया सयडं दळूण गाममज्झम्मि । धन्ना हु चक्कणाही निच्चं अक्खो हिओ जिस्सा ॥२॥ 496*3) डिभत्तणम्मि डिंभेहि रामिया जोव्वणे जुवाणेहिं । थेरी वि गयवरहिं मया वि असई पिसाएहि ॥३॥ 496*4) भयवं हुयास एक्कम्ह दुक्कयं खमसु जं पई रमिओ। निहणइ पावं जाराणुमरणकयणिच्छया असई ॥४॥ 496*2) [ असती असमाप्तरता शकटं दृष्टा ग्राममध्ये । धन्या खलु चक्रनाभिनित्यम् अक्षो हितो यस्याः ।। ] असती असमाप्तरता सती ग्राममध्ये शकटं दृष्टा इति चिन्तयति । हु निश्चितम् इयं चक्रनाभिर्धन्या यस्या नित्यं निरन्तरं धुरी ( ? ) अक्षोभिता वर्तते ( १ ) ॥ ४९६*२ ॥ ___496*3) [डिम्भत्वे डिम्भै रमिता यौवने युवभिः। स्थविरापि गतवयोभिर्मृताप्यसती पिशाचैः ॥ ] असती डिम्भत्वे बालचेष्टायां डिम्भैर्बालकै रामिता । यौवने युवभिः पुरुषै रामिता । स्थविरापि वृद्धापि गतवयोभिः पुरुषै रामिता । असती मृता सती पिशाचै रामिता ॥ ४९६*३ ॥ 496*4) [ भगवन् हुताश एकमस्माकं दुष्कृतं क्षमस्व यत् पती रमितः । निहन्ति पापं जारानुमरणकृतनिश्चया असती ।। हे भगवन् हुताश, हे वैश्वानर, एकमस्माकं दुष्कृतं क्षमस्व । यन् मया निजः पतिः रमितः रतः । एकैवाशा गुर्वी वर्तते । यत्तु (?) असती जारानुमरणकृतनिश्चया सती पापं निहन्ति ।। ४९६*४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy