SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २४९. -397*1] अणंगवज्जा 389*6) न जलंति न धगधगंति न सिमसिमंतिन मुयंतिधूमवत्तीओ। अंगाइ अणंगपरव्वसाइ एमेव डझंति ॥६॥ 389+7) बसि विरहे हस्ससि समागमे हा निसे निसंसा सि । __ भद्दे तुम पि महिला तह वि हु दुक्खं न याणासि ॥७॥ अणंगवज्जा। 397*1) ता किं करेमि माए निज्जियरूवस्स कामदेवस्स। दर्दू पि डहइ अंगं निमो संखचुण्णु व्व ॥ १॥ गत्वा झटिति शीघ्रं व्याघुटति । एतावता यथा अश्वो विग्रहस्तथा प्रियविरहः ॥ ३८९५ ॥ 389*6) [न ज्वलन्ति, न धगधगन्ति न शमशमन्ति न मुञ्चन्ति धूमवर्तीः । अङ्गानि अनङ्गपरवशानि एवमेव दह्यन्ते ।। ] अनङ्गपरवशानि अङ्गानि एवमेव दह्यन्ते, अमुना प्रकारेण ज्वलन्ति । एवमेव कथम् । न जलंति न प्रज्वलन्ति, न धगधगन्ति, न शमशमन्ति । धूमवृत्ती: (? धूमवर्तीः). न मुञ्चन्ति ।। ३८९*६ ।। ___389*7) [ वर्धसे विरहे ह्रससि समागमे हा निशे नृशंसासि । भद्रे त्वमपि महिला तथापि खलु दुःखं न जानासि ।। ] हे भद्रे, अपि पुनस्त्वं महिला । विरहे वर्धसे । समागमे हससि । हा इति विषादे । निशे रात्रि । नृशंसा निस्त्रिंशा निर्दया असि | या निःश्वासान् मुञ्चसि (?) । हु निश्चितम् । तथापि दुःखं न जानासि ।। ३८९*७ ।। 397*1) [ तत्किं करोमि मातर्निर्जितरूपस्य कामदेवस्य । दग्धमपि दहत्यङ्गं निधूमः शंखचूर्ण इव ।। ] हे मातः किं करोमि कामदेवस्य । अङ्गं दग्धमपि दहति । किंविशिष्टस्य कामदेवस्य । निर्जितरूपस्य, अनङ्गस्य, दग्धदेहस्य । क इव । शंखचूर्ण इव । यथा शंखचूर्णों दहति । किंविशिष्टः शंखचूर्णः । निर्धूमः ॥ ३९७*१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy