________________
-300*5]
नयणवज्जा
२३७.
300*3) अज्ज वि य तेण विणा इमीइ एयाइ कसिणधवलाई ।
जचंधगोरुयाइ व दिसासु घोलंति नयणाई ॥ ३ ॥ 300*4) सियकसिणदीहरुज्जल पम्हलघोलंततारणयणाणं ।
तरुणाण मा हु हयविहि दिद्वीपसरं पि भंजिहिसि ॥४॥ 300*5) रत्तं रत्तेहि सियं सिएहि कसिणं कुणंति कसिणेहिं ।
सियकसिणच्छीहि तए मच्छि रत्तो जणो चोज्जं ॥५॥
विशिष्टेभ्यो राक्षसेभ्यः । समन्मथेभ्यः सकामेभ्यः । यथा पामरवध्वा नयनेभ्यो जनः शङ्कते, राक्षसेभ्यस्तथैव शङ्कते । जनः किं कुर्वन् । मार्ग प्ररूपयन् मार्ग विलोकयन् जायते' ॥ ३००*२ ॥
300*3) [ अद्यापि च तेन विना अस्या एते कृष्णधवले । जात्यन्धगोरूपाया इव दिशासु घूर्णतो नयने ।। ] अस्या नायिकाया अद्यापि तेन वल्लभेन विना एतानि नयनानि दिशासु घोलंति (घूर्णन्ति)। नयनानि कानीव । जात्यन्धगोरूपाया इव । यथा जात्यन्धगोरूपाया नयनानि शून्यानि दिक्षु घोलंति (धूर्णन्ति )। किंविशिष्टानि नयनानि । कसिण-.. धवलाई । किंचित् कृष्णानि किंचिद् धवलानि ॥ ३००*३ ॥
300*4) [सितकृष्णदीपोंज्ज्वलपक्ष्मलघूर्णमानतारनयनानाम् । तरुणानां मा खल्लु हतविधे दृष्टिप्रसरपपि भक्ष्यसि ।।] हे हतविधे दुर्दैव । 'हु' निश्चितम् । नयनयोईष्टिप्रसरं मा भक्ष्यसि । किंविशिष्टयोनयनयोः । सितकृष्णदीर्धतरोज्ज्वलपक्ष्मलघूर्णमानतारकयोः ॥ ३००*४॥
300*5) [ रक्तं रक्तैः सितं सितैः कृष्णं कुर्वन्ति कृष्णैः । सितकृष्णाक्षिभ्यां त्वया मृगाक्षि रक्तो जन आश्चर्यम् ।। ] हे मृगाक्षि,. रक्ताभिः अक्षभिः (१) रक्तं कुर्वन्ति, सिताभिः सितं कुर्वन्ति, कृष्णाभिः कृष्णं कुर्वन्ति । हे मृगाक्षि त्वया सितकृष्णाभिः अक्षभिः जनो रक्त इत्याश्चर्यम् ।। ३००*५ ॥
1 The commentator seems to have read 21 in place of जोया ( = पश्यति). जोयइ involves repetition with पुलोयंतो. जायइ stands. . in need of some predicative adjective. 2 Cf. Gatha No.'376.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org