SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ mmmmmmmmmm -80*1] । नेहवज्जा २२३ 72*6) मा जाणसि' वीसरियं तुह मुहकमलं विदेसगमणम्मि। सुम्नं भमइ करके जत्थ तुम जीवियं तत्थ ॥ ६ ॥ 72*7) रणरणइ घरं रणरणइ देउलं राउलं पि रणरणइ । एक्केण विणा सुंदरि रणरणइ ससायरा पुहवी ॥ ७ ॥ 72*8) बहले तमंधयारे विज्जुज्जोएण दीसए मग्गो। अहिसारियाण नेहो अत्थि-अणत्थी पयासेइ ॥ ८॥ नेहवज्जा। 80*1) गुणवज्जिए वि नेहो अह नेहो होइ कस्स वि कह पि। मोत्तूण मणहरदुमे निबम्मि दिवायरो वसइ ॥१॥ 726) [ मा जानासि विस्मृतं तव मुखकमलं विदेशगमने । शून्यं भ्रमति करंको यत्र त्वं जीवितं तत्र || ] सुगमेयं गाथा ।। ७२"६॥ 72*7) [ रणरणकं करोति गृहं रणरणकं करोति देवकुलं राजकुलमपि रणरणकं करोति । एकेन विना सुन्दरि रणरणकं करोति ससागरा पृथ्वी ।। ] हे सुन्दरि, एकेन सभाग्येन विना गृहं रणरणति'....दीनं भवती-.. त्यर्थः । तथा तेन प्रकारेण देवकुलमपि रणरणति । राजकुलमपि रणरणति । एकेन विना पृथ्वी । ससागरा समुद्रसहिता समुद्रमयादा इत्यर्थः ॥७२*७॥ 728) [बहले तमोऽन्धकारे विद्युदुद्योतेन दृश्यते मार्गः । अभिसारि काणां स्नेहोऽस्तिनास्ति प्रकाशयति ॥ ] स्वच्छन्दचारिणीनां स्नेहोऽस्ति नास्ति च प्रकाशयति । यथा बहलेऽन्धकारे विद्युदुद्योतेन मागों दृश्यते, तथा असतीनां स्नेहो अस्ति नास्ति च प्रकटयति । अयं भावः ॥ ७२*८॥ 80*1) [ गुणवर्जितेऽपि स्नेहोऽथ स्नेहो भवति कस्यापि कथ.. मपि । मुक्त्वा मनोहरद्रुमान् निम्बे दिवाकरो वसति ।। ] गुणवर्जितेऽपि. कस्यापि कथमपि स्नेहो भवति । अथवा स्नेहः कस्यापि क्वापि भवति । तदुपरि दृष्टान्तं दर्शयति कविः । मनोहरान् द्रुमान् मुक्त्वा वृक्षान् पूर्वान् परित्यज्य दिवाकरो निम्बे वसति ॥ ८०*१ ॥ 1. We should read जाणसु (= जानीहि ). 2. The commentator appears to have read कहिं पि (= क्वापि).. 3. The commentary is illegible here. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy