________________
-782 : ९४.३] . पियोलाववजा
२११ 779) किं तुज्य पहाए किं गुणेण किं दीव तुज्झ नेहेण ।
छायं जस्स विसिहा दूरे वि चयंति निदंता' ॥५॥
९४. पियोलावषजा (प्रियोल्लापपद्धतिः) 780) एकेण विणा पियमाणुसेण बड्डयाइ हुँति दुक्खाई। ..
आलस्सो रणरणओऽणिहा पुलओ ससज्झसओं ॥१॥ 781) एक्केण विणा पियमाणुसेण सब्भावणेहभरिएणं'।
जणसंकुला वि पुहवी अव्वो रणं व पडिहाइ ॥२॥ 782) सो कत्थ गओ सो सुयणवल्लहो सो सुहाण सयखाणी।
सो मयणग्गिविणासो सो सो सोसेइ मह हिययं ॥३॥ .
779) [ किं तव प्रभया किं गुणेन किं दीप तव स्नेहेन । छायां यस्य विशिष्टा दूरेऽपि त्यजन्ति निन्दन्तः ।। ] किं तव प्रभया, किं गुणेन किं स्नेहेन, छायां यस्य विशिष्टा दूरेऽपि त्यजन्ति निन्दन्तः ।। ७७९ ॥
780) [एकेन विना प्रियमानुषेण बहूनि भवन्ति दुःखानि । आलस्यं रणरणकोऽनिद्रा पुलकः ससाध्वसः ।। ] एकेन प्रियमानुषेण विना बहूनि दुःखानि भवन्ति । आलस्य, रणरणकः, अनिद्रा, पुलकः, ससाध्वसः । सह साध्वसेन वर्तत इति तथा ।। ७८० ।।
781) [ एकेन विना प्रियमानुषेण सद्भावस्नेहभृतेन । जनसंकुलापि पृथ्वी, अहो अरण्य मिव प्रतिभाति ।।] एकेनापि विना प्रियमानुषेण सद्भावस्नेहमयेन जनसंकुलापि पृथ्वी अहो अरण्य मिव प्रतिभाति ॥७८१।।
782) [ स कुत्र गतः स सुजनवल्लभः स सुखानां शतखनिः । स मदनाग्निविनाशः स स शोषयति मम हृदयम् ।। ] स प्रियः कुत्र गतः । स सुजनवल्लभः । सुजनश्चासौ वल्लभश्च सुजनवल्लभः । स सुखानां शतस्य खानिः । स च मदनाग्निविनाशकः । स स एवं विधो मम वल्लभो विरहे मम हृदयं शोषयति ॥ ७८२ ।। 1G निंदंति 21 ससज्झो य
3 1 °मयएण, I°मइएण 4G निन्दन्ति
Is सुजनाना 5 I adds सुजनानां वल्लभ:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org