________________
२
.
-752: ८९..] रयणायरवजा 749) वेलामहल्लकल्लोलपेल्लियं जइ वि गिरिणई पत्तं ।
अणुसरइ मग्गलग्गं पुणो वि रयणायरे रयणं ॥४॥ 750) लच्छीइ विणा रयणायरस्स गंभीरिमा तह च्चेव।
सा लच्छी तेण विणा भण कस्ल न मंदिरं पत्ता ॥५॥ 751) बडवाणलेण गहिओ महिओ य सुरासुरेहि सयलेहिं । .
लच्छीह उवहि मुक्को पेच्छह गंभीरिमा तस्स ॥६॥ 752) जलणं जलं च, अमियं' विसं च, कण्हो सदाणवो च्चेव।
खीरोयहि तुज्झ तहा परमहिमा अहियअहिययरो ॥७॥
तत्प्रचुरोऽपि यद्यप्युदधिः, अक्षाः प्रचुरा यस्मिन् सोऽस्त्युदधिः, तथापि लोके रत्नाकर इति कथ्यते ॥ ७४८ ॥
749) | वेलामहाकल्लोलग्रेरितं यद्यपि गिरिणदीं प्राप्तम् । अनुस.. रति मार्गलग्नं पुनरपि रत्नाकरे रत्नम् ॥ ] वेलामहदूर्मिप्रेरितं यद्यपि गिरिणदीं प्राप्त तथा ( ? तथापि, मार्गलग्नं पुनरपि रत्नाकरे रत्नमनुसरति । यद्यपि केनापि मुहूर्तवशेन कुतोऽपि नगरात् क्वापि पल्लयादौ विद्वान्, पात्रम् आगच्छति तथापि मार्गलग्नस्तत्रैवायाति ॥ ७४९ ।।
___750) [ लक्ष्या विना रत्नाकरस्य गम्भीरता तथैव । सा लक्ष्मीस्तेन विना भण कस्य न मन्दिरं प्राप्ता || ] लभ्या विना रत्नाकरस्य तथैव, गम्भीरिमा । सा च लक्ष्मीस्तेन विना कस्य न मन्दिरं प्राप्ता । अपि तु शुनीव गहे गृहे परिबभ्रामेति रत्नाकरस्य महत्त्वकथनम् ॥ ७५० ।।
____ 751) [ वडवानलेन गृहीतो मथितश्च सुरासुरैः सकलैः । लक्ष्म्योदधिर्मुक्तः प्रेक्षध्वं गम्भीरता तस्य ॥ 1 उदधिः समद्रस्तावद् वडवानलेन. गृहीतः, तथा सुरासुरैर्मथितः, अन्यच्च लक्ष्म्या विमुक्तः, तथापि तस्योदधेर्गम्भीरिमाणं पश्यत । अयमाशयः । यः कोऽपि पुरुषसिंहः कष्टां दशां प्राप्तः. केनापि याच्यमानः संपत्त्यक्तोऽपि भवति, स आत्मीयं गाम्भीर्य न त्यजतीति ।। ७५१ ॥
752) [ ज्वलनो जलं चामृतं विषं च कृष्णः सदानवश्चैव । क्षीरोदधे तव तथा परमहिमाधिकाधिकतरः ।।] हे क्षीरोदधे, ज्वलन
1G अमयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org