SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ वजालग्गं [689:७६.५ 689) जं जाणइ भणइ जणो गुणाण विहवाण अंतरं गरुयं । लब्भइ गुणेहि विहवो विहवेहि गुणा न घेप्पंति ॥५॥ 690) ठाणं गुणेहि लब्भइ ता गुणगहणं अवस्स कायव्वं । हारो वि नेय पावई गुणरहिओ तरुणिथणवढे ॥ ६॥ 691) पासपरिसंठिओ वि हु गुणहीणे किं करेइ गुणवंतो। जायंधयस्स दीवो हत्थकओ निष्फलो च्चेय ॥७॥ 692) परलोयगयाणं पि हु पच्छत्ताओ न ताण पुरिसाणं । जाण गुणुच्छाहेणं जियंति वंसे समुप्पन्ना ॥८॥ भवति । तदुत्पन्नं च रत्नं च तद्भवति यदनय॑म्' । जात्या किमिव क्रियते,. गुणैर्दोषाः प्रोञ्छ्यन्ते ॥ ६८८ ।।। 689) [ यज्जानाति भणति जनो गुणानां विभवानामन्तरं गुरुकम्। लभ्यते गुणैर्विभवो विभवैर्गुणा न गृह्यन्ते ।। ] यज्जानाति भणति जनो गुणानां विभवानां च महदन्तरम् । विभवो गुणैर्लभ्यते, विभवेन गुणा न गृह्यन्ते, न लभ्यन्त इति ।। ६८९ ॥ 690) [ स्थानं गुणैर्लभ्यते तद्गुणग्रहणमवश्यं कर्तव्यम् । हारोऽपि नैव प्राप्नोति गुणरहितस्तरुणीस्तनपट्टम् ॥] स्थानं गुणैर्लभ्यते, ततो गुणग्रहणमवश्यमेव कर्तव्यम् । एतदेव दृष्टान्तेनोपोद्बलयति । हारोऽपि -आस्तां तावत् सचेतनः पुरुषः-नैव प्राप्नोति गुणरहितस्तरुणीस्तनपट्टम् ।। ६९० ॥ 691) [ पार्श्वपरिसंस्थितोऽपि खलु गुणहीने किं करोति गुणवान्। जात्यन्धकस्य दीपो हस्तकृतो निष्फल एव ॥ ] पार्श्व परिसंस्थितोऽपि गुणहीने किं करोति गुणवान् । जात्यन्धस्य दीपो हस्तकृतो निष्फल एव ॥ ६९१ ॥ 692) [ परलोकगतानामपि खलु पश्चात्तापो न तेषां पुरुषाणाम् । येषां गुणोत्साहेन जीवन्ति वंशे समुत्पन्नाः ।। ] येषां गुणोत्साहेन कुलोत्पन्ना अपि पुरुषाजीवन्ति, तेषां पुरुषाणां परलोकगतानामपि खलु न पश्चात्तापः । . 11 यदनर्धेयम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy