SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १४० वजालग्गं [514 : ५३.४514) सामा खामा न सहेइ मद्दणं विज किं वियप्पेणं । अग्गंगुलीइ दिजउ अवलेहो माउलिंगस्स ॥४॥ 515) पुक्कारएण विजय निविण्णा तुह य दीहसासेण । मा वारिज्जउ बाला भुंजउ अन्नं जहिच्छाए ॥५॥ 516) गहवासुएण भणियं अउव्वविज्जत्तणं यासेणं जेण पञ्जइ पुक्कारयं पि पन्नत्तियाणं पि॥६॥ 517) विज तुहागमण च्चिय मुक्का जरएण किं न परिमुणसि। ता नियसु मज्झ अंगे संपइ सेओ समुप्पन्नो ॥७॥ निर्लज्ज वैद्य, बालाया रसोद्भवाया व्याधेः पुकारयं ओषधि विशेष प्रयु‘ट्व । किंतु पिज्जाए पेयया न खलु कार्यम् ॥ ५१३ ।। 514) [ श्यामा क्षामा न सहते मर्दनं वैद्य किं विकल्पेन । अग्रा. गुल्या दीयतामवलेहो मातुलिंगस्य ( मातृलिंगस्य ) ॥ श्यामा क्षामा न सहते मर्दनं, वैद्य किं विकल्पेन, अग्राङ्गुल्या क्रियतामवलेहो मातुलिंगस्य । अंगमर्दनं न सहते । लिंगस्य अङ्गुल्या अवलेहः क्रियताम् ।। ५१४ ।। 515) [ पुक्कारयेण वैद्य निर्विण्णा तव च दीर्घश्वासेन । मा वार्यतां बाला भुङ्क्तामन्नं ( अन्यं ) यथेच्छम् ॥ ] पुकारएण वैद्य निर्विण्णा तव दीर्घश्वासेन । मा वार्यतां बाला, भुङ्क्तामन्नं यदृच्छया । पक्षे अन्यं विटम् ।। ५१५॥ ____516) [ गृहपतिसुतेन भणितमपूर्ववैद्यकं हताशेन । येन प्रयुङ्क्ते पुक्कारयं (पूत्काररतम् ) अपि प्रज्ञप्तिकानामपि ॥ ५१६॥ गृहपतिसुतेन अपूर्ववैद्यकं भणितमस्ति हताशेन । येन प्रयुङ्क्ते पुकारयं पन्नत्तियाणं वि । पक्षे पूत्काररतं' प्राप्तानामपि । 517) [ वैद्य तवागमन एव मुक्ता बरेण किं न जानासि । तत् ‘पश्य ममाने संप्रति स्वेदः समुत्पन्नः ।। ] हे वैद्य तवागमन एवाहं मुक्ता ज्वरेण किं न जानासि । ततः पश्य मदने संप्रति स्वेदः समुत्पन्नः । ज्वरो यदा मुश्चति, तदा स्वेदो भवति । पक्षे, त्वदागमनजन्मा प्रस्वेदः समुल्लला. साधुना ॥ ५१७ ।। 1 G फूत्काररतम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy