________________
१३९
-513 : ५३.३ ] विज्जवजा 510) पिठुलं मसिभायणयं अत्थि मसी वित्थरं च तलवÉ ।
अम्हारिसाण कज्जे हयलेहय लेहणी भग्गा ॥३॥
५३. विज्जवज्जा [वैद्यपद्धतिः ] . ___511) विज्ज न एसो जरओ न य वाही एस को वि संभूओ।
उवसमइ सलोणेणं विडंगजोयामयरसेणं ॥१॥ 512) सच्चं जरए कुसलो सरसुप्पन्नं य लक्खसे वाहिं।
एयं पुणो वि अंगं विज विडंगेहि पन्नत्तं ॥२॥ 513) पुक्कारयं पउंजसु बालाइ रसुब्भवाइ वाहीए।
अज्जं अणज्ज निल्लज्ज विज्ज पेजाइन हु कज्जं ॥३॥ मषी, भग्ना लेखनी, खरटितं च तालपत्रम् । धिग् धिक् कूटलेखक, अद्यापि लेखकत्वे तृष्णा । अन्यच्च, स्खलिता मषी वीर्य, भग्ना लेखनी शेफः, खरटितं तलपत्रं शय्याप्रच्छादनपटम् । धिग् रे कुटकार्यकर्तः, अद्यापि यभने. तव तृष्णा ।। ५०९।।
510) [ पृथुलं मषीभाजनमस्ति मषी विस्तृतं च तालपत्रम् ( वराङ्गम् ) । अस्मादृशीनां कार्ये हतलेखक लेखनी भग्ना ॥ ] हे हतलेखक, पृथुलं मषीभाजनं, मषी चास्ति, विस्तीर्णं तालपत्रम् । अस्मादृशीनां. कार्ये तव लेखनी भग्ना। लिख्यत उल्लिख्यते भगमनयेति लेखनी ॥ ५१०॥
511) [ वैद्य नैष ज्वरो न च व्याधिरेष कोऽपि संभूतः । उपशाम्यति सलवणेन विडङ्ग ( विटाङ्ग ) योगामृतरसेन ॥ ] हे वैद्य नैष ज्वरो, न च कोऽपि संभूतो व्याधिः । किंतु अयं ज्वरो विडंगयोग एवामृतरसस्तेनोपशाम्यति । किंविशिष्टेन तेन । सलवणेन । भावार्थश्वायम् । अयं. सलावण्यविटाङ्गयोग एवामृतरसस्तेनोपशाम्यति ॥ ५११ ।।
512) [ सत्यं ज्वरे कुशलः स्वरसोत्पन्नं च लक्षसे व्याधिम् । इदं पुनरप्यङ्ग वैद्य विडङ्गैः प्रज्ञप्तम् ॥ ] सत्यं ज्वरे कुशलः सरसोत्पन्नं च. लक्षसे व्याधिम् । इदं पुनरङ्गं वैद्य विटाङ्गैः प्रज्ञप्तं पुनर्नूतनीसंजातम् ॥ ॥ ५१२॥
___513) [ पुक्कारयं ( पुंस्कारकं ) प्रयुङ्व बालाया रसोद्भवस्य व्याधेः। अद्यानार्य निर्लज्ज वैद्य पेयया न खलु कार्यम् || ] अद्य अनार्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org