________________
-458 : ४८.४ ]
सुघरिणीवज्जा
४८. सुधरिणीवजा [ सुगृहिणीपद्धतिः ]
455 ) भुंजह भुंजिय सेसं सुप्पर सुत्तम्मि' परियणे सयले । -पढमं चेय विबुज्झइ घरस्स लच्छी न सा घरिणी ॥ १ ॥ 456) तुच्छं तवणिं पि घरे घरिणी तह कह वि नेइ वित्थारं । जह ते वि बंधवा जलणिहि व्व थाहं न याणंति ॥ २ ॥ 457 ) दुग्गयघरम्मि घरिणी रक्खंती आउलत्तणं परणो ।
पुच्छि दोहलसद्धा व्ययं चिय दोहलं कहद्द ॥ ३ ॥ 458) पत्ते पिपाहुणए मंगलवलयाइ विक्किणंतीए ।
दुम्म घरिणी कुलवालियाइ रोवाविओ गामो ॥ ४ ॥
455) [ भुङ्क्ते भुक्तशेषं स्वपिति सुप्ते परिजने सकले । प्रथममेव विबुध्यते गृहस्य लक्ष्मीर्न सा गृहिणी ।। ] भुङ्क्ते भुक्तशेषं मुक्तावशेषं, परिजने सकले सुप्ते स्वपिति, प्रथममेव सर्वेषु जागरितेषु प्रातरुत्तिष्ठति । एवंविधा या गृहिणी भवति सा लक्ष्मीर्गृहस्य न तु गृहिणीति ।। ४५५ ॥
१२३
456) [ तुच्छं भक्ष्यकणमपि गृहे गृहिणी तथा कथमपि नयति विस्तारम् । यथा तेsपि बान्धवा जलनिधेरित्र तलं न जानन्ति ॥ ] गृहिणी तवणि व्ययं तुच्छमपि तथा विस्तारं नयति, यथा तेऽपि बान्धवास्तत्सहोदराः स्ताघं न प्राप्नुवन्ति । क इव । समुद्र इव । यथागताः पान्थास्तस्य स्ताघं न प्राप्नुवन्ति ॥ ४५६ ।।
457 ) [ दुर्गतगृहे गृहिणी रक्षन्त्याकुलत्वं पत्युः । पृष्टदोहदश्रवोदकमेव दोहदं कथयति ।। ] दुर्गतगृहे गृहिणी दरिद्रकुटुम्बिनी पृथ्दोहदश्रद्धा, उदकमेव दोहदं निवेदयति । किं कुर्वती । पत्युराकुलत्वं रक्षन्ती । क । गृहे । पत्या तुभ्यं किं रोचत इत्यन्तर्वत्नी पृष्टा । दरिद्रशिरोमणिरयमिति उदकमेव मह्यं रोचत इति निवेदितवती । अनेन तस्या सुगृहिणीत्वं व्यज्यते ॥ ४५७ ॥
458) [ प्राप्ते प्रियप्राघूर्णके मङ्गलवलयानि विक्रीणत्या | दुर्गतगृहिणीकुलबालिका रोदितो ग्रामः ॥ ] दुर्गतगृहिणी च सा कुछबालिका
1G, I: सुम्मि
2 I सर्वेवजागरितेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org