SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ -327 : ३५.९ ] सुरयवज्जा 324) ओ सुम्मइ वासहरे विवरीयरयाइ पोढमहिलाए। चलवलयकरप्फालणकणंतमणिमेहलासहो ॥६॥ 325) न वि तह पढमसमागमसुरयसुहे पाविए वि परिओसो। जह बीयदियह सविलक्खलक्खिर वयणकमलम्मि ॥७॥ 326) सरहसरमणसमप्पणकलयलिरकणंतणिहुयसिकारं । लब्भइ कुलवहुसुरए थवक्कओ सयलसोक्खाणं ॥८॥ 327) झणझणइ' कणयडोरो तुट्टइ हारो गलंति रयणाई। पंडवभडसंगामो आढत्तो पोढमहिलाए ॥ ९ ॥ युद्धमिव । कीदृशं सुरतम् । दन्तनखयोः क्षतं खण्डनं, तेन महितम् । दन्तनखक्षतयुक्तम. । निर्घातपतद्वलयनिर्घोषम् ।। ३२३ ॥ 324) [ अहो श्रयते वासगृहे विपरीतरतायाः प्रौढमहिलायाः । चलवलयकरास्फालनक्वणन्मणिमेखलाशब्द: ॥ ] 'ओ' इति अहो । विपरीतरतायाः प्रौढमहिलाया वासगृहे चलवलयकरास्फालनक्वणन्मणिमेखलाशब्दः श्रूयत इति ॥ ३२४ ।। ___325) [ नापि तथा प्रथमसमागमसुरतसुखे प्राप्तेऽपि परितोषः । यथा द्वितीयदिवसे सविलक्षलक्षिते वदनकमले ।।] नापि तथा प्रथमसमागमसुरतसुखे प्राप्तेऽपि परितोषो भवति, यादृग् द्वितीय दिवसे सविलक्षलक्षिते वदनकमले परस्परमिति ॥ ३२५ ।। ____ 326) [ सरभसरमणसमर्पणकलकलशीलक्वणनिभृतसीत्कारम् । लभ्यते कुलवधूसुरते स्तबकः सकलसौख्यानाम् ।।] सरभसजधनसमर्पणकलकलशीलक्वणनिभृतसीत्कारं लभ्यते कुलवधूसुरते थवक्कओ सयलसोक्खाणं समूहः सकलसौख्यानाम् ।। ३२६ ॥ 327) [ झणझणायते कनककाञ्ची त्रुट्यति हारो गलन्ति रत्नानि । पाण्डवभटसंग्राम आरब्धः प्रौढमहिलया ।। ] रणझणायते कनकदवरकः कनककाञ्ची, त्रुट्यति हारो, गलन्ति रत्नानि । पाण्डवभटसंग्राम आरब्धः 1G रणझण्ड 2G तेन सहितम् । दन्तनखक्षतयुतम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy