________________
वजालग्गं
[320 : ३५.५320) मरुमरुमार त्ति भणतियाइ सुरयम्मि केलिसंगामे।
पासहिओ वि दीवो सहसा हलुप्फलो जाओ॥२॥ 321) सुम्मइ वलयाण रखो नेउरसहो वि निभरो जाओ।
कस्स वि घनस्स घरे महिला पुरिसत्सणं कुणइ ॥३॥ 322) दळूण रयणिमज्झे बहुविहकरणेहि निब्भर सुरयं ।
ओ धुणइ दीवओ विभिओ व्व पवणाहओ सीसं ॥४॥ 323) दंतण हक्खयमहियं निग्घायपडंतवलयणिग्योस।
वणसीहाण व जुझं वुत्तं तं तारिसं सुरयं ॥५॥
320) [ मरुमरुमार इति भणन्त्याः सुरते केलिसंग्रामे । पार्श्वस्थितोऽपि दीपः सहसा कम्पनशीलो जातः ॥] मरुमरुमार त्ति भणन्त्याः सुरते केलिसंग्रामे, पार्श्वस्थितोऽपि दीपः सहसा हल्लप्फलो कम्पनशीलो जातः ।। ३२० ॥
321) [श्रयते वलयानां रवो नूपुरशब्दोऽपि निर्भरो जातः । कस्यापि धन्यस्य गृहे महिला पुरुषकर्म करोति ।।] कस्यापि धन्यस्य गृहे महिला पुरुषत्वं करोति विपरीतरतं विदधाति । कथं ज्ञायत इत्याह । वलयानां रवः श्रूयते, नूपुरशब्दश्च निर्भरो जातोऽस्ति । अयं भावः । स्वभावसुरते वलयनूपुरयो रवौ न संगच्छेते। अतः कारणाद् द्वावपि श्रुत्वा कस्यापि धन्यस्य (गृहे ) पुरुषायितं क्रियमाणं वर्तत इत्यनुमीयते ॥३२१॥
____322) [ दृष्ट्वा रजनीमध्ये बहुविधकरणैर्निर्भरं सुरतम्। अहो धुनोति दीपो विस्मित इव पवनाहतः शीर्षम् ।।] दीपकः पवनाहतः सन् सीसं शिखां धुनोति । उत्प्रेक्षते। विस्मित इव । किं कृत्वा । रजनीमध्ये बहुविधकरणैः सुरतैर्नानासुरतैर्निर्भरं सुरतं दृष्ट्वा । अयं भावः । तरुणयोः करणपवित्रितं सुरतं दृष्ट्वा अहो अनयोः सुरतक्षमत्वाच्चातुर्यमतीवेति पवनाहतो दीपो निजं शिरो धूनयति स्मेति ।। ३२२॥
323) [ दन्तनखक्षतमहितं निर्घातपतद्वलयनिर्घोषम् । वनसिंहयोरिव युद्धं वृत्तं तत् तादृशं सुरतम् ।। ] तत्तादृशं सुरतं वृत्तं वनसिंहयो
1 G सहिये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org