SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ४ वज्जालग्गं (313 : ३४.१३४. लावण्णवजा [लावण्यपद्धतिः] 313) पल्लवियं करयलपल्लवेहि पप्फुल्लियं व नयणेहि। फलियं मिव पीणपओहरेहि अज्झाइ लावणं ॥१॥ 314) तह चंपिऊण भरिया विहिणा लावण्णएण तणुयंगी। जह से चिठुरतरंगा अंगुलिमग्ग व्व दीसंति ॥२॥ 315) अन्नं लडहत्तणयं अन्न च्चिय का वि बाहुलयछाया। सामा सामन्नपयावइणो रेह च्चिय न होइ ॥३॥ 316) करचरणगंडलोयणबाहुलयाजहणमंडलुद्धरियं । अंगेसु अमायंतं रंखोलई तीइ लावणं ॥ ४॥ 313) [ पल्लवितं करतलपल्लवैः प्रपुष्पितमिव नयनाभ्याम् । फलित मिव पीनपयोधराभ्यां प्रौढयुवत्या लावण्यम् ।। ] अज्झाए तरुण्या लावण्यं पल्लवितं संजातपल्लवमिव । कैः। करतलपल्लवैः। प्रफुल्लितं प्रोत्फुल्लित मिव नयनाभ्याम् । फलितमिव संजातफलमिव पीनपयोधराभ्याम् । पल्लवपुष्पफलानुकारं करतलनयनपयोधरं लावण्यवृक्षस्थेति ॥ ३१३ ॥ 314) [ तथा निपीड्य भृता विधिना लावण्येन तन्वङ्गी। यथास्याश्चिकरतरङ्गा अगुलिमार्गा इव दृश्यन्ते ॥] तथा न्यश्चीकृत्य ( ? न्यक्कृत्य ) भता विधिना लावण्येन तन्वङ्गी, यथा से अस्याश्चिकुरतरङ्गा अङ्गुलिमार्गा इव दृश्यन्ते । मस्तकं हस्ते धृत्वा लावण्यभरणेऽतिप्रयत्नवतो विधेरङ्गुलिमार्गा इवास्याश्चिकुरतरङ्गाः शुशुभिरे ॥ ३१४ ॥ 315) [ अन्यल्लटभत्वमन्यैव कापि बाहुलताछाया । श्यामा सामान्यप्रजापते रेखैव न भवति ।। ] अन्यल्लटभत्वमन्यैव कापि बाहुलताछाया, अत एवेयं श्यामाप्रसूता स्त्री सामान्यप्रजापते रेखैव न भवति। सामान्यप्रजापतिरिमां न ससर्ज ॥ ३१५॥ ____316) [ करचरणगण्डलोचनबाहुलताजघनमण्डलोद्धृतम् । अङ्गेवमादितस्ततश्चलति तस्या लावण्यम् ।। ] तस्या अङ्गेष्वमाल्लावण्यं रिखोलइ ____ 1G उवरिय, I उच्चरियं 2G, I रिखोलइ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy