________________
७६
बजालम्मं
282) मा पुन्ति वंकवंकं जंपसु पुरओ छललोयाणं ।
हियए जं च निहितं तं पि हयासा मुणंति बुद्धीए ॥ १३ ॥ 283) लीलावलोयणेण वि मुणंति जे पुत्ति हिययपरमत्थं । ते कारिमवयारेहि कह नु छेया छलिजंति ॥ १४ ॥ 281 ) सहस त्ति जं न दिट्ठो सरलसहावेण जं न आलत्तो । उवयारो जं न कओ तं चिय कलियं छइलेहिं ॥ १५ ॥
...
३१. पंचमवजा [पञ्चमपद्धतिः ]
285) कंठ अंतरणिग्गयदर घोलि रघुरहुरंत हुंकारं । खलिरक्खरं पि मारइ पंथिय मा पंचमं सुणसु ॥ १ ॥
202) [ मा पुत्रि वकवकं जल्प पुरतश्छेकलोकानाम् । हृदये यच्च निहितं तदपि हताशा जानन्ति बुद्धया ॥ ] मा पुत्रि वकवकं जल्प पुतो विदग्धजनानाम् । एते हताशा हृदये निहितं हृद्रतं यद् भवति तदपि स्त्रबुद्धया जानन्ति । अनुक्तमपि ये जानते तेषां पुरतो वक्रभणितयः - काः ॥ २८२ ॥
[282 : ३०.१३
283) [ लीलावलोकनेनापि जानन्ति ये पुत्रि ते कृत्रिमोपचारैः कथं नु च्छेकारछल्यन्ते ।। ] हे पुत्र, ये विलोकनेनापि हृदयपरमार्थं विदन्ति जानन्ति ते छेका
Jain Education International
मोपचारैः कथं नु प्रतार्यन्ते ॥ २८३ ॥
28+) [ सहसेति यन्न दृष्ट: सरलस्वभावेन यन्नालपितः । उपचारो यन्न कृतस्तदेव कलितं छेकैः ।। ] यत्स प्रियो झटिति न दृष्टः, सरलस्वभावेन यन्नापितः, उपचारो यच्च न कृनस्तदप्याकलितं विदग्धैः ॥ २८४ ॥
285) [ कण्ठाभ्यन्तरनिर्गतदरघूर्णन शीलघुरघुरायमाणढुङ्कारम् । स्खनशीलाक्षरमपि मारयति पथिक मा पञ्चमं श्रुणु ।। ] हे पथिक, पञ्चमरागं मा श्रावीः । यतः स्खलनशीलाक्षरमपि मारयति । तदेव स्खलनमुच्यते । कण्ठाभ्यन्तरान्निर्गतं च तदीत्रघुरघुरायमाणहुङ्कारम् । अत एव स्खलिताक्षरमपि मारयति ।। २८५ ।।
For Private & Personal Use Only
हृदयपरमार्थम् | विदुरा लीलाधूर्ताः कृत्रि
www.jainelibrary.org