SearchBrowseAboutContactDonate
Page Preview
Page 826
Loading...
Download File
Download File
Page Text
________________ सिरिभुयणसुंदरीकहा ॥ गोवाइच्चेण वि मुणियविरससंसारखणिगभावेण । सिरिउज्जयंततित्थे समप्पियं नेमिनाहस्स ॥१३।। भणिओ य तेण संघो गोवाइच्? पंजलिउडेण । मुणिसंघनिवासत्थं एस मढो अप्पिओ तुम्ह ||१४।। अह तंमि सुहाधवले तिभूमिए परमरम्मयानिलए । गोवाइच्चविदिन्ने संघमढे विरइया एसा ॥१५॥ तस्स उवट्ठभेणं वत्थासण-सयण-पत्तमाईहिं । निच्चितमाणसेणं रइया सिरिविजयसीहेण ॥१६॥ निप्फाई(इ)यया एसा लिहाविया तेण पोत्थयसएसु । गुणपक्खवायमणसा पयासिया सयलभुयणमि ॥छ।। ।।१७।। अणवच्छिन्नो पसरइ जा जिणधम्मो विदेहभूमीसु । ता भुवणसुंदरिकहा वित्थरउ जयंमि अक्खलिया ॥छ।। ।।१८।। श्रीमद्गूर्जरवंशप्रभवः सम्भवदनेकगुणविभवः । साधुहरिचन्द्रसूनुः पुण्यश्रीकुक्षिसम्भूतः ।।१९।। दुः]स्थार्थिसन्तापहरः प्रसिद्धः स्वच्छाशयश्चारुगुणान्वितश्च । मुक्तोपमानो वसुमान् सुवृत्तः समस्ति साधुर्नयपालनामा ।।२०॥ युग्मम्।। तस्याऽस्ति जाया रयणाभिधाना दानादिसद्धर्मरता प्रधाना । पुत्रास्त्वमी प्रौढविवेकवर्या ख्यातास्त्रयो निर्मितसङ्ककार्याः ।।२१।। आद्यो वदान्यः कृतिलोकमान्यः प्राज्ञः सुधन्योऽजनि कीतिसिंहः । दानोद्यतोऽन्यस्त्विह देवसिंहः साल्हाभिधः साधुवरस्तृतीयः ॥२२।। साधुनयपालपत्नी रयणादेवी विवेकधर्मज्ञा । पुस्तकमेनं श्रीभुवनसुंदरीसत्कथासत्कं ॥२३।। ५३ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001382
Book TitleSiribhuyansundarikaha
Original Sutra AuthorSinhsuri
AuthorShilchandrasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages838
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy