SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ सिरिभुयणसुंदरीकहा ॥ नियहत्थदिक्खिएणं सीसेणं तस्स अणुवमगुणस्स । सिरिविजयसीहनामेण सूरिणा विरइया एसा ॥छ।। ।।२।। लक्खण-छंदविहीणं भट्ठालंकारमागमविरुद्धं । जं किं पि एत्थ रइयं सोहंतु विसारया तमिह ॥छ।।छ। ॥३॥ इह आसि मोढवंसे डाऊयसेट्टि त्ति सावओ गुणवं । तस्साऽऽसि नेढनामा पियभज्जा सीलगुणकलिया ॥४॥ पुन्नोदओ व्व ताणं पसंसणीओ सुओ समुप्पन्नो । गोवाइच्चो नामं सव्वगुणालंकियसरीरो ।।५।। जस्स पसंतं रु(रू)वं वेसो वि अणुब्भडो महुरवाणी । परउवयारे बुद्धी सुपत्तदाणे महावसणं ॥६॥ भत्ती जिणिंदचरणे अविचलसम(म्म)त्तभावियं चित्तं । विसएसु अलोलुत्तं विणिग्गहो राय-दोसेसु ॥७॥ इयमाइविविहगुणगणसंखं को मुणइ तस्स धन्नस्स । खीरोव(द)हिंमि उज्जलकल्लोलाणं च परिमाणं ।।८।। अह तस्स आसि पुट्विं माउपिया पासिलो त्ति सुपसिद्धो । सोमेसरनयरवत्थव्वो ।।९॥ तस्स नियकम्मपरिणइवसेण साहीणनियकलत्तस्स । तह विं न जाओ पुत्तो संताणं जो समुद्धरइ ।।१०।। तो तेण अपुत्तेणं दोहित्तियजायपक्खवाएण । पुत्तत्तणेण गहिओ गोवाइच्चो बहुगुणड्डो ।।११।। मायामहेण तेणं सोमेसरसंठियं सुहाधवलं । गोवाइच्चस्स तओ दिन्नं धवलहरमुत्तुंगं ।।१२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001382
Book TitleSiribhuyansundarikaha
Original Sutra AuthorSinhsuri
AuthorShilchandrasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages838
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy