________________
७२७
सिरिभुयणसुंदरीकहा ॥
ता हमओज्झपुरीए परिभ(ब्भ)मंतो समागओ वीर ! । सकावयारमुसहं वंदणबुद्धीए जा जामि ॥७९६९ ।। ता तत्थ तुमं दिट्ठो देवकुमारो त्ति जायसंकेण । पच्छा नयणनिमेसाइएहिं उवलक्खिओ कह वि ॥७९७०॥ जिणदंसण-वंदण-थुणणदेवउववूहणं च उवविसणं । हारपयाणं च तहा अणंततेयप्पसायं च ॥७९७१।। दिटुं सव्वं विक्कमपरिक्खणत्थं तओ मए विहिओ । खंडकवालछलेणं संगामो तुज्झ जो पयडो ।।७९७२॥ तं तत्थ मए तइया रक्खसरूवं विउव्वियं राय ! । दिद्रुण जेण नृणं छलिज्जए इह कयंतो वि ॥७९७३।। तुह निठुरपाणिपहारताडणाविहडियंगसंधिस्स । कह कह वि सरीरे मह जायं सुदिढत्तणं वीर ! ।।७९७४।। सो तुह हरिविकुम ! गुरुपरक्कमो जेण समरमज्झंमि । सुरदप्पभंजणो वि हु अहमेव तुहाउहं जाओ ।।७९७५।। तुमए चलणग्गेणं धरिऊण भाडिओ तहा अहयं । जह अज्ज वि मह भुयणं कुमर ! भमंतं व पडिहाइ ।।७९७६।। इय तं तुज्झ सरूवं सव्वं पि जहट्ठियं मए एत्थ । सिरिभुयणसुंदरीए कहियं अणुरायसंजणयं ।।७९७७।। कह तुह सरिसं रूवं लिहिऊ (उं) नरनाह ! तीरइ पडंमि । जं अब्भासवसेणं विहिणा वि हु कह वि निम्मवियं ? ||७९७८।। जं तिहुयणे अउव्वं कह तं एकंसदिट्टमवि तुज्झ । सक्केमि मणे धरिउं ? धरियं वा कह णु विलिहेमि ? ७९७९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org