________________
सिरिभुयणसुंदरीकहा ॥ एयं विलित्तजिणतणु-उव्वरियं देव!सयलदुहहरणं । अंतो-बाहिरसंताव-पावसमणं समालहणं ।।६८४।। सुविलित्तसयलगत्तो उवओइयतव्विइन्नतंबोलो । अणुव्व(व)त्तणाए ताणं नरवालो कुणइ संतोसं ॥६८५।। तयणंतरं च राया दरहसियविणिंतदसणकिरणोहो । उद्दिसिय लहुयबालं परिहासं काउमाढत्तो ॥६८६।। किं देससमायारो अहवा अम्हे वि अणरिहा एत्थ?। जं तुम्ह सामिणीए संभासणमेत्तकं न कयं ॥६८७।। तो भणइ बालिया सा न याणिमो देव केणइ गुणेण । परिवेविरंगलट्ठी सहसा संतोसमुव्वहइ (?) ॥६८८।। परिव्व(व)त्तियव्व अन्ना पडिमव्व सुमंतजणियविप्फुरणा । आयवपुलट्ठपत्ता लयव्व घणसंगसुसिणिद्धा ।।६८९।। परितरलतारउज्जल-विप्फुरियलोयणेहिं क(क)हइ व्व । पुव्वावत्थविरुद्धं अदिठ्ठपुव्वं मणवियारं ॥६९०॥ ता देव्व(व)च्चणसमए विम्हरियसरीररक्खमंताए । संकंतो कोवि महा-पयंडगुरुखेत्तवालो सो ॥६९१।। तो भणइ नरवरिंदो उवसामो तस्स होही(हिइ) कहं ति । अह भणइ पुणो बाला नरवइणो उत्तरं एयं ॥६९२।। एगम्मि पसत्थदिणे तस्स पयंडस्स खेत्तवालस्स । जाव न नियंगभोगो दिनो(नो) ता नत्थि उवसामो ॥६९३।। सहि!एहिं(हि) तुह सरूवं पयासिमो नरवइस्स इय भणिरी । घेत्तूण अणिच्छंति(ती) उववेसइ सा तयंतियए ॥६९४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org