________________
सिरिभुयणसुंदरीकहा ॥
तुह किं न वेरिविलयाहिं देवि ! एक्कग्गक्खि (खि) त्तनयणेहिं । पसरतदिट्ठिमग्गाणुसारओ अग्गओ भमियं । ७८५९ ।। परं किं न चलंतीए चलियाई चराचराइं भुयणाई । नियठाणसंठियाए ताइं चिय तुज्झ लीयंति ॥ ७८६० ।। इय तेत्तिस विहवस्स देवि ! सव्वं हुयं कहासेसं । एहि चिट्ठसि एगा विवरगया उंदुरि व्व तुमं || ७८६१ || माकुणसु मज्झ वामोहकारणं का अहं ? तुमं का वा ? । नडपेच्छणयसमाणो संसारो किं तुह अउव्वो ? ।। ७८६२ ।। तुह सव्वे वि अवाया वोलीणा जोव्वणेण सह देवि ! । सव्वभयविप्पमुक्का एहि आयरसु अप्पहियं' ||७८६३ ॥ इय जंपंती (ति) धूयं सिरिंमि परिचुंबिऊण सा भाइ । 'परिणामहियं पुत्तय ! धूयत्तं पयडियं तुमए ॥ ७८६४ || कस्सेरिसो विवेओ ? वयणाइं य कस्स इय पगब्भाई । कज्जेसु निच्छओ वि य तुमं विणा नत्थि अन्नस्स || ७८६५ ॥ ता सव्वा वि जाया निच्चिता पुत्ति ! तुज्झ विसयंमि । इह-परलोयसुहाणं होहिसि जोग्गा इय मईए ||७८६६ || तुह पुत्त ! धम्मियत्तं तइय च्चिय तुज्झ बालकीलाहिं । जं कहियं तं संपइ पयडं च्चिय अज्ज संजायं' ||७८६७।। तो भइ जक्खराया चंदसिरिं हिययगब्भियसिहो । 'उचियत्थं सेवंतिं कह पुत्त ! तुमं निवारेमि ? ।।७८६८ ।। मह भुयणसुंदरीए हिययनिहित्ताइं बहुप्पयाराई । आलंबणाई भग्गाई पुत्त ! परमत्थभणिरीए । ७८६९ ।।
Jain Education International
७१७
For Private & Personal Use Only
www.jainelibrary.org