________________
सिरिभुयणसुंदरीकहा ॥
पुन्नाग-नाग-चंपय-पूयप्फलि-फलियकयलि-फणसघणं । सघणदल-नागवल्ली-लवंगि-कक्कोलिकमणीयं ।।६३०।। खज्जूर-जरढफलरस-दक्खा-सहयारफलभरसमिद्धं । कपू(प्पू)रतरुनिरंतर-सुयंधकालायरुदुमोहं ।।६३१।। इय विविहसरसदुमवण-मवणिवई तक्खणं निएऊण । अइसयकोऊहलकलियमाणसो तत्थ संपत्तो ।।६३२।। जा पविसइ दुमसंडं सकोऊ(उ)ओ ताव तत्थ नरनाहो । पेच्छड् फलिहमयं सो अच्छसिलं देउलं एक्वं ॥६३३।। थंभियमिव सरयब्भं चंदविमाणं व सावपब्भटुं । घणसारतरुसमुब्भवकप्पूरदलेहिं घडियं व्व ॥६३४।। अइसच्छफलिहभित्तित्तणेण सव्वं पि बाहिरठिएहिं । अंतट्ठियं पि दीसइ बहिट्ठियं मज्झसंठेहिं ।।६३५।। न लहइ जत्थ निवासं सिहरम्मि तरूण कुसुमरयनिवहो । चंदुग्गमससहरकंतसलिलपक्खालिओ संतो ।।६३६।। तो ससहरचरणक्खेवपत्तवियडंगणो पुरो नियइ । राया फलिहनिबद्धं अइसच्छजलं महाबिंबं ॥६३७॥ चउदारग्गनिवेसियगोयरपडिबिंबमिसपयासेहिं । भवणवइविमाणेहिं व जिणसेवाआगएहिं जुयं ||६३८।। अच्चुज्जलफलिहसिलासोवाणपरंपराहिं संजुत्तं । निन्नन्नयबहुविहकय-विभागलहरीहिं व गहीरं ॥६३९॥ वियसियसियपंकेरुह-महुमत्तरुणुज्झुणंतभमरगणं । . गायतं पिव पुरओ जिणस्स बहुएहिं व मुहेहिं ।।६४०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org