________________
सिरिभुयणसुंदरीकहा ॥
भणिओ कायकिलेसो एम्हि संलीणयं पवक्खामि । संलीणा कायव्वा सुहज्झा(झा)णा इंदियग्गामा ॥६०५९।। जस्स पयसृति सया नाणे झाणे तवे य नियमेसु । इंदियजोगा मुणिणो इंदियसंलीणया तस्स ॥६०६०।। जेण निबद्धा मुणिणा मण-वइ-काया तवेसु नियमेसु । उम्मग्गाओ निसिद्धा स जोगसंलीणया तस्स ॥६०६१॥ भणिओ संखेवेणं छब्भेओ बाहिरो तवो राय ! । अभितरं पि नरवर ! छब्भेयं सुणसु तवमिहि ।।६०६२।। अभितरतवधम्मे पायच्छित्तं नरिंद ! इह पढमं । तं पुण बहुप्पयारं भणामि संखेवओ तह वि ॥६०६३॥ नाणस्स हीलणेणं दंसण-चारित्तखंडणेणं च । . गुरुवयणेण जहागममेगमणो कुणइ पच्छित्तं ॥६०६४।। पंचमहव्वयभंगे उमग्गगमणे य इंदियाणं च । जाए कसायपसरे उप्पहगमणे तिदंडाण ॥६०६५।। न कयं आगमवयणं आयरियं जं च नागमे भणियं । इयमाइसु पच्छित्तं कायव्वं अप्पसुद्धीए ॥६०६६॥ अप्पा जाणइ सव्वं अप्पा अप्पेण वंचिओ होइ । अप्पं सोहइ अप्पा अप्पा अप्पं बहुं मुणइ ।।६०६७।। जणरंजणेण माया धम्मो पुण अप्पसक्खिओ भणिओ । जं अप्पा पावफलं करेइ तं धुयइ पच्छित्तं ॥६०६८।। गरहण-निंदणजुत्तो पच्छायावेण जं कयं दुकयं । तं हणइ पायछित्तं तह मिच्छादुक्कडं तं च ॥६०६९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org