________________
४४४
सिरिभुयणसुंदरीकहा ॥
'कंतिमइ ! महच्छरियं जं तुह पासं समागया गोरी । नीसेसनारिमज्झे तं चिय सोहग्गमंजूसा ||४८६२ ॥ ता भणसु तुमं देविं 'किं मह गोहाए सरढसरिसाए ? । जइ मह तुमं पसन्ना ता सीहं वाहणं देसु' ||४८६३ || अह सा भणइ 'न सीहो मह वाहणमत्थि' ता तुमं भणसु । 'तं नत्थि जं न सिज्झइ देवाण असेसभुयणे वि' ||४८६४ ॥ इय सिक्खिया मए सा 'तह 'त्ति पडिवज्जइ महाधुत्ती । मह वयणं जाणावइ नरवइणो किर पहायंमि ||४८६५ || अह सा कयसंकेया घरसीहं पेसिऊण नरवइणा । तह चेव पुणो नीया अहं पि अणुमग्गओ लग्गो ||४८६६ ।। रइकेलिणा समेओ सो पत्तो तंमि बाहिरुज्जाणे । अहमवि तेहिं अदिट्ठो विसामि तरुनिविडगहणंमि ||४८६७ ॥ तो सा मह पच्चक्खं निवेण सह सुरयसोक्खमणुहविउं । आयमणत्थं पत्ता पुक्खरणिं विमलजलभरियं ॥ ४८६८ ।। जा किर आयमिऊणं पुक्खरणि-तडंमि ठाइ ता तीए । दिट्ठो चोरजुवाणो बब्बरझंटीकसिणकाओ ।।४८६९ ।। वामकरकलियचावो दक्खिणकरपंचभल्लिभासुरिओ । उज्जाणदंसणत्थं समागओ पंचबाणो व्व ।।४८७० ।। तो सा तं दट्ठूणं चोरजुवाणं महाणुराएण । वच्चइ तस्स समीवं सो सभओ गुम्ममल्लिया ||४८७१ || सा भइ को तुमं रे ! इह भमसि निसाए ? " तक्कुरो भइ । 'चोरो म्हि तुज्झ रूवं दट्ठूणं थंभिओ एत्थ' ||४८७२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org