________________
३९४
पढमं चिय तस्स कओ तिलओ हरियंदणेण भालयले । तल्लिहियक्खरपरिणय-पुन्नपयारस्स पंथो व्व ॥ ४३१२ ।। उत्तत्तकणयदेहो सिरिखंडसियंगरायरुइरंगो । धवलब्भपडलपिहिओ रेहइ सो सारयरवि व्व ॥ ४३१३ ।। मुत्ताणुमयं परलोयसुहयरं बहुसुवन्न - मणिघडियं ।
जिणवयणं पिव सवणे कुंडलजुयलं सहइ तस्स || ४३१४|| आमलयथूलमोत्तिय-हारावलिकलियवियडवच्छयलो ।
सिरिभुयणसुंदरीकहा |
उइयमणगयणनिम्मलविवेयससिपारिवासो व्व ॥ ४३१५ || निरुवद्दवं च निवसइ भुयदंडे जस्स जयसिरी निययं । कहमन्नहंगयमिसा दीसइ तिस्सा सिरकिरीडो ? ||४३१६ ।। मणिकंकणकिरि (र) णपहा-पिहुमंडलपरिगओ करो जस्स । रयणमय-वालुयामयकयालवालो व्वं कप्पतरू ।। ४३१७ | निवसियसियपट्टंसुय-तदुवरिपडिबद्धरयणकडिपट्टो ।
रयणायरपरिखित्तो रेहइ सो जंबूद्दी ( बुदी ) वो व्व ॥ ४३१८ || मणिकंकण-कडयावलि - कलियकमो एसु परिणसु ममं ति । मणिमुद्दगुलिकरजुयधरिओ व्व पियाए पाए ||४३१९ ।। साहावियतेयपहानिप्फुरतेयाइं तह न सोहंति ।
तणुभूसणाइं परिभवलज्जाए व जायसामाई || ४३२० || सो भूसणेहिं सोहइ जो न सयं रूवसंपयाजुत्तो । इयरस्स पुणो ताइं वि सहावसोहं तिरोहिंति ॥४३२१॥ विज्जाहरीहिं तह वि य सव्वंगेसु वि विहूसिओ कुमरो । जुयइयणपहाणत्तं पायं एवंविहत्थे
||४३२२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org