________________
३४९
सिरिभुयणसुंदरीकहा ॥ एत्थंतरंमि कुमरो तं पुरओ रक्खसिं अपेच्छंतो । कयखग्ग-खेडयकरो अभिट्टो पवणकेउस्स ।।३८१७।। पच्चारिओ सरोसं 'रे रे ! निल्लज्ज ! भाउओ तुज्झ । निहओ मए इयाणिं जं सकसि तं मह करेसु' ॥३८१८।। इय भणिए कुमरेणं रोसानलदीहधूमदंडसमं । ' आयड्डियं करालं करवालं पवणराएण ॥३८१९।। तो तेण धाविऊणं कुमारसीसंमि वाहियं खग्गं । कुमरेण सदक्खेणं असिघाओ वंचिओ तस्स ॥३८२०।।
ओसरिऊण सवेगं कुमरो आयड्डिऊण नियखग्गं । च्छिन्नइ ‘च्छ(छ)ण'त्ति सहसा सीसं सिरिपवणकेउस्स ।।३८२१॥ पुण सेहरो सरोसं पडिए पवर्णमि तक्खणं चेव । असि-वसु-णंदयहत्थो पधाविओ वीरसेणस्स ।।३८२२।। तो सोवहासवयणं भणिओ कुमरेण सेहरणरिंदो । 'मा धावसु एसु त्थि(थि)रं अक्खुलिय कहं पि निवडिह(हि)सि ॥३८२३।। जा मुट्ठिगेज्झमज्झा सुपओहरसालिणी य सामंगी । तुह उरयडमि निवडइ मह खग्गलया न चंदसिरी' ॥३८२४॥ तो तव्वयणवियंभियसमहियकोहग्गिवसफुरंतोट्ठो । पक्खिवइ खग्गघायं सेहरराया कुमारस्स ॥३८२५।। जा वंचिऊण कुमरो असिणा किर सेहरं सिरे हणइ । ता सो उप्पइऊणं परिट्ठिओ कुमरखग्गग्गे ॥३८२६।। खणमेत्तं खग्गंते खणंतरं खग्गउभयधारासु । वियरइ सेहरराया रओ व्व पवणाभिओगेण ॥३८२७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org