________________
सिरिभुयणसुंदरीकहा ॥
इय दो वि तुज्झ उवरिं सव्वारंभेण आगया एए । वहिऊण वीरसेणं हढेण बालं गहिस्सामि ॥३६२२॥ गागिणो (णा) वि जेणं जलहिनिहित्ता वि वीरचरिएण । हंतुमसोयं गहिया चंदसिरी वीरसेणेण || ३६२३ || सो एक्केण न जिप्पइ सेहरकुमरेण अहव पवणेण । एएण कारणेणं मिलिया ते दो वि एक्कत्थ || ३६२४|| एवं मुणिऊण अहं गवेसमाणा तुमं इहूं पत्ता । ता पुत्त ! सावहाणों संपइ कज्जाई चिंतेसु || ३६२५ || अन्नं च मए पुत्तय ! नियपुत्ताणं पि सुद्धिकथं । वज्जगइनामधेओ वेयङ्कं पेसिओ खयरो' ॥३६२६॥ तो भणइ वीरसेणो 'पयईए हवंति जणणिहिययाई । नेहाउराई तम्हा साहु कयं आगया जमिह ।। ३६२७|| एय (यं)मणागमणुच्चि (चि ) यमायरियं चंदसेहर - सुवेगा । जमिहागमणेण इमे मह मणपीडं करिस्संति || ३६२८||
किं अम्ब ! पलविएणं ? तुह पुत्तो वि हु न होमि, किं बहुणा ? | जेऊणं दो वि बले जयसद्दं जइ न गेहामि ।। ३६२९||
जह न च्छ (छ) लिज्जसि केण वि तहा तुमं अंब ! जलहितीरंमि । गंतूण रक्ख देविं जिणामि जा खेयरे सव्वे' ।।३६३०|| तो भइ बंधुजीवा 'मा मुणसु असारथेरिमेत्तं मं ।
मह भुयणे वि असज्झं न किं पि चके (क्के) सरिबलेण ।।३६३१ || ता पुत्त ! तुमं दूरे अहमेव इमाण खेयरबलाण ।
जलणसिह व्व तणाणं सुबहूण वि किं न पवहामि ( पहवामि ) ? || ३६३२।।
Jain Education International
For Private & Personal Use Only
३३१
www.jainelibrary.org