________________
सिरिभुयणसुंदरीकहा ॥
१६७ ओलक्खिऊण भणियं “रे ! अप्पह अम्ह नरमेयं ।।१८१७॥ देवीए मए पुट्विं पुरिस-बली सूइओ तओ एयं । चामुंडापयमूले नेऊणं मारइस्सामि" ।।१८१८।। पडिवन्नं तेहिं पि य गहिओ हं तेण डुंबपुरिसेण । इयरे य पडिनियत्ता नीओ हं तेण चंडीए ।।१८१९।। काऊण मह पणामं मुक्को हं तेण पभणियं एयं । “जह अम्ह कुलच्छेओ न होइ तह तं करेज्जासु" ।।१८२०।। तो हं तेण विमुक्को नीहरिओ धाविओ निसं सव्वं । चइऊण वसिमदेसं समागओ एत्थ रन्नम्मि ।।१८२१।। पत्तो य तावसासम-मेयं दिवो य कुलवई एत्थ । तेणावि पभणिओ हं “किं सोयं वहसि वरमंति ! ? ।।१८२२।। दुक्खाइं अधम्माओ हवंति सोक्खाइं तह य धम्माओ । जइ सच्चं दुहभीओ सुहमिच्छसि कुणसु ता धम्मं" ।।१८२३।। तव्वयणं सोऊणं मए वि परिभावियं सचित्तम्मि । जं भणियं कुलवइणा तं सच्चं नत्थि संदेहो ॥१८२४।। नियसाम्वि(मि)मरणदुक्खं पुत्त-कलत्ताइविरहदुक्खं च । एयाई चिरुवज्जिय-अधम्मओ मज्झ जायाइं ॥१८२५।। एमाइ भाविऊणं निम्विन्नो तस्स चेव कुलवइणो । पासम्मि मए गहिया तावसदिक्खा विरत्तेण ।।१८२६।। विनायतावसोचियमग्गो जोगोत्ति तेण कुलवइणा । दुविओ म्हि कुलवइत्ते सो वि य पंचत्तमावन्नो ॥१८२७।। ता तुज्झ मए एयं सरूवमावेइयं नियं पुत्त! ।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org