________________
१०६
सिरिभुयणसुंदरीकहा ॥ वल्लीण व विलयाणं विलासपरिवेल्लियं सहइ ।।११४५।। कत्थइ विच्छिन्ननियंबबिंबसंबाहतुट्टमणिद्दा(दा)मं । करतालवसविसंठुल-घडंतमणिकंकणरविल्लं ।।११४६।। आबद्धनिबिडमंडलि-विलासिणीव(ध)रियधुवयवरगीयं । लडहंगचलणपरिभवण-मणहरं रासयं देति ।।११४७॥ अन्नत्थ सरसकुंकुम-मयणाहिविमीसचंदणरसड्ढे । तरुणीउ कणयसिंगे गहिऊण करंति सिंचणयं ॥११४८।। तक्कालबहलकुंकुम-रसारुणो सहइ तरुणसंघाओ । कीलाणुरायसायर-सव्वंगनिमग्गगत्तो व्व ।।११४९॥ इय नाणाविहमणहर-विणोयसयजायदेहखेयाए । तो चंदसिरीए सयं विलासलच्छी इमं भणिया ।।११५०।। सहि!एहि परमरम्मं नाणाविहदुमसमूहसंकिन्न । दरिसेहि मज्झ सव्वं पुरोट्ठिया मणहरुज्जाणं ॥११५१।। तो चंदसिरी परिमिय-परियणपरिवारिया सह सहीहिं । घणवल्लिलयागहणं उज्जाणं भमिउमाढत्ता ।।११५२।। आयड्डियसाहावस-सरलियभुयवल्लि एयइ थणवढा(?) । उच्चिणइ का वि कुसुमे घणकुसुमतरूण वरतरुणी ।।११५३।। उन्नामियग्गकमवस-विलुत्ततिवलीकओद्ध(उद्ध?) भुयजुयलं । पडिहयथणपरिहाणं अवयंसइ का वि तरुकुसुमं ।।११५४।। कक्खीकयहेलयं उवरिलयाहुत्तखित्तकरकमलं । आकुंचिएक्कभुयमियर-सरलमल्लियइ तरुमग्गा ।।११५५।। पवणुवे(व्वे)ल्लिरकंकेल्लि-पल्लवे समनिहित्तकरनिवहो । अवरोप्परकरपीडण-सविलक्खो सहइ तरुणियणो ॥११५६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org