SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् . (ततः प्रविशति वनश्रीः ।) वनश्री:- 'आणत्त म्हि मदिविहवेण, जं एसा देविप्पहा इत्थ ट्ठिदा पिययम विरहकिलिन्ना जणयजणणीविउत्ता एयाइणी गब्मभरालसा दुट्ठसावयादिअवायसंघादो रक्खिदव्वा, अन्नं च सबरीभूयेण पियसहित्तमवलंबिऊण नियवयणविण्णाणपवंचणाए दूसहकालं विनिग्गमणीया । तदो एगागिणीए मज्झ दोकम्मसमायारो दुक्करो वट्टदि । (सम्मुखमायान्तीं विनयव्रतां विलोक्य) कधं एसा विणयव्वदा मं लंघिऊण तुरिदतुरिदं जादुं पयट्टदि ? (उच्चैःस्वरम्) विणयव्वदे ! इत्य अहं, कहिं तुवं गच्छसि ? विनयव्रता- अये वणसिरी एसा, कञ्जपरवसाए मए न दिट्ठा, ता संभावेमि । (पदं सम्मुखं परिक्रम्य सप्रश्रयम्) अये ! वणसिरि ! सुक्खिदा सि तुवं ? | वनश्री:- "दुट्ठावयावियडसंकडसंगयाए एदाइ रत्तिदियहं पलवंतियाए । रक्खाउवायनियरं हियये धरन्ती, नाहं खणं पि सुहिदा सहि ! इत्थ होमि ।। १ ।। (वसन्ततिलका) पकिं तुज्झ वि इह य्येव विसए को वि आएसो, जं एवं १. वनश्रीः- आज्ञप्ताऽस्मि मतिविभवेन, यद् एषा देविप्रभा अत्र स्थिता प्रियतमविरहक्लिन्ना जनक-जननीवियुक्ता एकाकिनी गर्भभरालसा दुष्टश्वापदाद्यपायसंघात् रक्षितव्या, अन्यच्च शबरीभूतेन प्रियसखित्वमेवालम्ब्य निजवचनविज्ञानप्रपञ्चनया दुस्सहकालं विनिर्गमिता तदा एकाकिन्या मम द्विकर्मसमाचारो दुष्करो वर्तते ।। २ कथम् एषा विनयव्रता मां लचयित्वा त्वरितत्वरितं यातुं प्रवर्तते । विनयव्रते ! अत्राहम्, कुत्र त्वं गच्छसि ? ३. अयि ! वनश्रीः एषा, कार्यपरवशया मया न दृष्टा, तावत् संभावयामि । अयि ! वनश्रि ! सुखिताऽसि त्वम् ? ४. दुष्टापदाविकटसंकटसंगताया एतस्याः रात्रिंदिवं प्रलपन्त्याः । रक्षोपायनिकरं हृदये धरन्ती नाहं क्षणमपि सुखिता सखि ! अत्र भवामि ।। १ ।। ५. किं तवापि अस्मिन्नेव विषये कोऽपि आदेशो यदेवमाकुलमना वर्तसे । २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy