SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ XXVII १. आत्मशक्त्या कविर्यत्र कथां नायकमेव च। औत्पत्तिकं कुरुते तद्धि प्रकरणं विदुः॥ .. द्विधा प्रकरणं तत्तु शुद्धसंकीर्णमेव च। कुलस्त्रीरचितं शुद्धं, संकीर्णं वेश्यया कृतम् ।। (नाट्यशास्त्रे) २. भवेत् प्रकरणे वृत्तं लौकिकं कविकल्पितम्। शृङ्गारोऽङ्गी नायकस्तु विप्रोऽमात्योऽथवा वणिक ।। सापायधर्मकामार्थपरो धीरप्रशान्तकः । नायिका कुलजा क्वापि वेश्या क्वापि द्वयं क्वचित् ।। (साहित्यदर्पणे) ३. अथ प्रकरणे वृत्तमुत्पाद्यं लोकसंश्रयम्। अमात्यविप्रवणिजामेकं कुर्याच्च नायकम् ।। धीरप्रशान्तं सापायं धर्मकामार्थं तत्परम् । शेषं नाटकवत् सन्धिप्रवेशकरसादिकम् ।। क्वचिदेकैव कुलजा वेश्या क्वापि द्वयं क्वचित् । कुलजाऽभ्यन्तरा बाल्या वेश्या नातिक्रमोऽनयोः ।। आभिः प्रकरणं द्वेधा संङ्कीर्णं धूर्तसंकुलम्।। यथा वैश्यैव तरङ्गदत्ते, कुलजेव पुष्पदूषितके, (ते द्वेऽपि मृच्छकटिकायामिति ।) कितवद्यूतकरादिधूर्तसंकुलं तु मृच्छकटिकादिवत् संकीर्णप्रकरणमिति। (दशरूपके) તાત્પર્ય કે १. प्रकरणर्नु वस्तु विन भौसि सर्छन छोय. ते दो व्यवहार પર અવલંબતું હોય. સાચા સ્ત્રી-પુરુષોના કાર્યથી સંભવેલું હોય. २. V२ भुज्य २स होय. ૩. નાયક પણ દુનિયાનો જ માણસ હોય. તે બ્રાહ્મણ, પ્રધાન કે વેપારી હોઈ શકે. તે પવિત્ર હોય અને ધીર તથા શાંત પ્રકૃતિનો (धीर-प्रशांत) होय. ૪. નાયિકા ઉચ્ચ કુળની સ્ત્રી કે વેશ્યા હોય. જો પહેલા પ્રકારની Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy