SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् ततः प्रविशति कुशाग्रबुद्धिः] कुशाग्रबुद्धिः- 'पेसिद म्हि तत्तपवंचणेण जं तए गोणंदनयरे गंतूण पातंजलिनामेण पच्चक्खट्ठिदसेसरायस्स अणुमदिं चित्तूण सिंधुमइतीरे सिद्धंजणाभिहाणे (वणे)विजापसाहणट्ठाणं सुत्तइदव्वं । तदो कित्तियंतरे, वट्टदि त्ति न मुणेमि । जइ कहवि कोवि सम्मुहो भोदि ता पुछेमि (तत्कालमेवोजयिन्यामभिगच्छन्तीं सिद्धव्रतां दृष्ट्वा सहर्षम्) कहं सिद्धवदा । (उच्चैः स्वरम्) सिद्धवदे वयरक्खियाहिदयभूदे ! कहिं चलिदा ? | सिद्धव्रता - किं कुसग्गबुद्धी ? किं कारणं विजयसमीवं चत्तूण एदस्स इदो गमणे (क्षणं विचिन्त्य) हुं विज्जासाहणोवयरणं वित्थरिदुं गमिस्सदि । (सबहुमानम्) अइ कुसग्गबुद्धे कुसली विजइंदो । (कुशाग्रबुद्धिः)- ३(अध ई) सिद्धव्रता - "कहं पट्टमहिसीए देविप्पहाए समं विलाससुहं सो अणुहवदि ति निवेदेह । (कुशाग्रबुद्धिः)- "सुरकरिसरिसकरीहि उच्चस्सवमणहरेहिं तुरएहिं । पोलोमिए व वट्टए विलसइ इंदो व्व भुवणयले ।। १ ।। ____ (गाथाछन्दः) सिद्धव्रता - ६सो वि पुत्तो चक्कवट्टी कहं पिउणो भत्तिं पयडेदि ।। १. कु. प्रेषितोऽस्मि तत्त्वप्रपञ्चनेन यत् त्वया गोनर्दनगरे गत्वा पातञ्जलिनाम्ना प्रत्यक्षस्थित शेषराजस्य अनुमतिं गृहीत्वा सिन्धुमतीतीरे सिद्धाञ्जनाभिधाने(वने) विद्याप्रसाधनस्थानं सूत्रयितव्यम् । ततः कियदन्तरे तत् वर्तते इति न जानामि । यदि कथमपि कोऽपि सम्मुखो भवेत् तदा पृच्छामि ।.......कथं सिद्धव्रता ?.......सिद्धव्रते......! व्रतरक्षिताहृदयभूते ! कुत्रचलिता ! २. सि. किं कुशाग्रबुद्धि: ? किं कारणं विजयसमीपं त्यक्त्वा एतस्य इतः गमने ।....हुं विद्यासाधनोपकरणं विस्तरितुं गमिष्यति..... अयि कुशाग्रबुद्धे ! कुशली विजयेन्द्रः ? ३. कु. अथ किम् । ४. सि. कथं पट्टमहिष्या देविप्रभया समं विलाससुखं सोऽनुभवति इति निवेदय । ५. कु. सुरकरिसदृशकरिभिः उच्चैःश्रवोमनोहरैः तुरगैः । - पौलोम्या इव वर्तते विलसति इन्द्र इव भुवनतले ।। ६. सि. सोऽपि पुत्रः चक्रवर्ती कथं पितुः भक्तिं प्रकटयति । ८२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy