SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ६६ संकुअ-संकलिओ खलु स्फुटम् | ‘सयस्थ - करणुज्जुया' स्वार्थकरणोद्यताः सर्वे इति सुगमम् ॥ Eventhough the churning was commonly done by the three worlds (i.e. all ), Visnu solely tock possession of Laksmi (But) what is the point of saying more? The gods too, one and all, are doubtlessy keen to cater to their own interest. (160) [97*] पवसण-मण-दइय- कया' निउणाहि सहीहि विरह- सहणत्थं । अलिया वहु अवराहा वहुए दो-तिष्णि कहियंति ॥१६१ प्रवसनमनसा प्रवासकामेन दयितेन । 'कया' कृता: । प्रवसनमनोदयितकृताः । 'अलिय च्चिय' अलीका एव अपराधा विरहसहनार्थ निपु. णाभिः सखीभिः । ' वहूए ' वध्वाः । क्रमशः 'कहिज्जति' कथ्यन्ते । येनेयं तदपराधश्रवणाद् भर्तरि किश्चित्सरोषविरागात् तद्विरहमपि सहतेत्यनेन भवत्या युवत्यन्तरसन्मानादिरूपास्ते तवापराधाः कृता इत्यलीकमेव यस्याः सखीभिः कथ्यते ॥ When the husband was about to go abroad, the wife's resourceful friends told her about his two or three concocted offenses, so that she may be able to bear (the impending) separation. ( 161 ) [98 * ] जइ महसि गावं पिय-जणम्मि मा कुणसु ता इमं माणं । सहि सप्पणामिया मूलिया वि लोयम्मि सु-महग्घा ॥ १६२ [य] 'महसि वाञ्छसि । 'गारवं' गौरवम् । 'पिय-जणम्मि' प्रियजने । 'माकुणसु' मा कार्षीः । ' ता इमं' तदिमं स्तब्धतादिलक्षणं मानम् । तेन सप्रणामिकया त्वया भर्तरि भाव्यम् । यतः हे सखि 'सप्पणामिया' सह प्रणामेन वर्तत इति सप्रणामिका, अन्यत्र सर्पनामिका सर्पाक्षी मूलिका औषधिरपि लोके सुमहार्घा भवति । सुग[ 21A ]मम् ॥ If you desire regard from your loved one do not entertain such (an attitude of) injured pride towards him. Oh friend, the 3. जइ व महसि. 1. कयं. 2. सुखीभिः . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy