SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ तारायणो ६५ 'एक्कावत्थं' 'महणे' इत्यादिगाथा विरचय्य हे गजपते 'तुम' त्वया मूकीकृताः कवय इति सुगमम् ॥ Oh Gajapati (ie Bappabhatti ) by composing (the Gāthās having as their respective keywords) ekkāvatthar, mahane, pavasana-mana, sappaṇāmiyaṁ and kumārī you have made (all other) poets dumb. (1.8) [95* ] अमुणिय-विसेस-पसरंत-तोस - रोससु-भूसियं तिस्सा | चाडुम्मि विप्पिय [20B]म्मि वि एक्कावत्थं मुहं सरिमो ॥। १५९ तोषश्च शेषश्च तोपरोषौ ताभ्यां अश्रूणि प्रसरन्ति च तानि तोषरोषाणि च प्रसरत्तोषरोषाणि । 'अमुणिय विसेसाणि' च अज्ञातविशेषाणि च तानि प्रसरत्तोषरोपाणि च अज्ञात विशेषप्रसरतोषरोपाक्षणि । तैर्भूषितमलंकृतं 'तिस्ता' तस्याः । चाटुनि स्वादौ कृते, 'विप्पियम्म' इति विप्रियेऽपि अपराधे कृते । 'एक्कावत्थं' एकावस्थमभिन्नावस्थम् । मुखं 'सरिमो' स्मरामः । चाटुक्रियया तोषाश्रणि, विप्रियजनने च रोषाश्रणि इत्युभयथाऽश्रसंभवादेकावस्थं मुखमित्यर्थः ॥ We recall her face presenting the same mien to flattering praise or offense, and adorned accordingly with the flow of tears, which it cannot be guessed whether they were due to pleasure or anger. (159) [96* ] महणे तिहुयण साहारणे वि हरिणा सिरी सयं गहिया । किंबहुना देवा विहु सयत्थ- करणुज्जुया सव्वे ॥ ६० मथने 'तिहुयण-साहारणे वि' त्रिभुवनस्यापि साधारणे समानेऽपि । 'हरिणा' विष्णुना । 'सयं' स्वयं आत्मना । श्रीः लक्ष्मीगृहीता मथकानामन्येषां तु न दत्ता अथवा किं बहुना | 'देवा वि हु' देवा अपि 1. खु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy