SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ५४ संकुअ-संकलिओ 'तुझ पिय-कंचुए' तव प्रियकञ्चुके । [पिच्छ' पश्य । धनस्तनोत्संगस्पर्शनसतृष्णो । 'गामो'. ग्राम्यजनः। 'इहि' इदानीम् । सूचिकानां सीवनजीविनाम् । 'सीसत्तण' शिष्यत्वम् । प्रतिपन्नः प्राप्तः । कञ्चुकं प्रसीव्य तस्याः परिदधद्भि (?) घनस्तनस्पर्शः प्राप्यते इति । सूचि. कानां कञ्चुकसीवनविज्ञानशिक्षणाय शिष्यत्व ग्राम्यः प्रतिपन्नः ॥ Longiog to touch the roominess within your favoured blouse that covers your plump breasts, that boor has gow accepted apprenticeship of tailors. (134) ( Index Verse 23 * ) 'गब्भो'-'निय-पडिबिंब' ति 'इंदुणो मंडलं' 'सरेहि" ति । । वायाए वि सुपसायाइ वाइ' गुणिणो तुह नमंति ॥१३५ "गब्भो'इत्यादि-गाथाचतुष्टया[18A] त्मिकया इति वाचाऽपि 'सुपसायाए' सुप्रसादयाऽपि सुष्ठु प्रसन्नया । 'वाइ' हे वादिन् श्रीबप्पभट्टे । गुणिनस्तव नमन्ति ॥ Oh Vadin (ie. Bappabhatti), lovers of poetry bow down to your limpid poetic speech in the form of the Gathās which have gabhho, niyapadibimbai,, induro mandalam and sarehim (as their keywords). (135). [77*] पिय-परिरंभ मज्झस्स कढिण-थण-जहण-तुंगिमक्खित्तं । जं देइ तेण महिलाण नूणमइवल्लहो गब्भो ॥१३६ कठिनस्तनजघनानां तुङ्गिमा तुङ्गत्व तेनाक्षिप्तमपहृतं प्रियरिरभ्भ प्रियालिङ्गनम् । 'ज देई' यद् यस्मादुच्छ्वसतो मध्यस्य ददाति तेन कारणेन महिलानां श्रीणां अतिबल्लभो गर्भो नूनमिति मन्ये ॥ 1. वाहेइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy