SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ संकुअ-संकलिओ त्वं च रूपातिशययुक्तः । ततो मामरूपं परित्यज्य रतिरियं राजानामिम रूपातिशयशालिनं मा गादिति भीतोऽसौ त्वयि दृष्टे रतिचित्तरञ्जनार्थ कामः कामशास्त्रोक्तवशीकरणकारणकरणालिङ्गनादेरनुष्ठानेन 'संठलं' षण्ढत्वं प्राप्तः ॥ Seeing you, even the God of Love, being budiless and hence keenly desirous of winning over Rati's heart, proved totally ineffective in practising the implications of his own preachings. (67) __(Index Verse 15) आमोइय-सुमणाए कोमल-वण्णाए बप्पभट्टिस्स । 'असमंजस' त्ति गाहा लयाए छाय च्चिय अउव्वा ॥६८ आसमन्तान्मोदिताः प्रहर्षिताः सुमनसः पण्डिता यया साऽऽमोदि. तसुमना गाथा । अन्यत्र आमोदः परिमलो विद्यते यासां ता आमोदिका आमोदवत्यः (?) सुमनसः पुष्पाणि यस्याः सा आमोदिकसुमना लता ! तथा कोमला मनोहारिणो वर्णा अक्षराणि यस्यां सा कोमलवर्णा गाथा । अन्यत्र कोमलानि मृदूनि पर्णानि पल्लवरूपाणि यस्याः सा कोमलपर्णा लता । प्राकृते पकारस्य वत्वे कृते 'कोमलवण्णा' इति सदृशं रूपम् । गाथा लतया रूप्पते गाथैव लतेति । तेनायमर्थः । आमोदितसुमनसः कोमलवर्णायाः कोमलपर्णायाश्च बप्पभट्टेः सम्बन्धिन्या 'असमंजसे'त्यादि. गाथायाः छायैवापूर्वा लोकातिवर्तिनी । छाया शोभा वा तापाभावश्चेति प्रिलष्टकमिदम् । Bappabhatti's Gatha, containing the keyword asamamjasa' is like a creeper : As a creeper with its fragrant flowers (amoiya- sumani) and tender leaves (komala-vannā) has incomparable beauty, so that Gātbā also completely delighting the connoisseur (amoiyasumaņā) and full of soft sounds (komala-vannā) has incomparable beauty. (68) निन्दासदृशाक्षरैः स्तुतिः निन्दा तावद् यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy