SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ संकुअ-संकलिओ. 'अण्णवाणरोह' । अन्नं च पानं च अन्नपाने । तयो रोधे निरोधः मम्मपानरोधः तम् । 'परं' अत्यर्थम् । 'सइ च्चिय' सदैव प्रपन्नः प्राप्तः । स कथं 'सुसियत्तणं' शुष्कत्वं कार्य परममतीव मा प्रापत् । अपि तु शुपितत्वं शोष प्राप्नात्येव सः । एतदर्थप्रतिपादिभिः पदैरमीभिरेवायमपरोऽर्थः पृथ्वीपतेयं शसि योज्यते । यथा 'अण्णवाण रोह' अर्णवानां रोधः समुद्राणां तटं 'पर' परभागव्यवस्थितं यत् तव यशः कर्तृ सदैव प्रपन्न, समुद्राणां पर तीर यदगतमित्यर्थः । तद भो नरेन्द्र तव यश: परममुत्कृष्टं क' 'सुसियत्त 'सुष्टु सितत्व सुशुक्लत्वं कथं प्राप्नोतु। अपि तु सागराणां पर पार गतः यश: तव सुसितत्वं प्राप्नत्येव । संस्कृते नपुंसकमसन्तं प्राकृते पुंल्लिङ्ग भवति । तेन 'सेो जसा' इति भवति । King, your Glory sever takes any fucd or drink whatsoever. (annavanaroham param). So low possibly can it ro become extremely emaciated (susiyattam pararon pāvau) ? (Alternatively,) your glory bas stacled the faither shore of the oceans (annavāņa roham param ;. So hc possibly can it rofaltain the maximum whiteness (i. e. purity) (su-siyttam parau om) ? (47). [28] बहुलक्खएण बहुसो महा-पसाएण तुज्झ नर-नाह । पणइ-समूहो चंदो व्व वंदणिज्जो जए जाओ ॥४८ एकत्र बहूनि 'लक्खं' धनशतसहस्राणि यस्मात् स बहुलक्षको महाप्रसादः अपरत्र बहुलस्य कृष्णपक्षस्य क्षया बहुलक्ष्यः । कीदृशः । महान् प्रसाद प्रसन्नता यस्य स महाप्रसादः । तेन बहुशोऽनेकशस्तव नरनाथ प्रणयिसमूहरचन्द्र इव जगति वन्द्यो जतिः । बहुलक्षयेण शुक्ल पक्षारम्भेण प्रसत्तिभाजा जगति यथा चन्द्रो वन्धस्तथा बहुलक्षकेन बहुशस्तव महाप्रसादेन प्रणयिसमूहे। वन्दनीयो जातः ॥ The host of your supplicanis, o King. which has frequently received many a kns lunulak khaya)and great favours (mahāpasāya) from you, has become adorable for the whole world like the noon, which puts an end to tbe dark balf (bahula-kkhaya) ard prodi ces eve-incrcasing bringh'ness (mahā-pasāya) (48) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy