SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ तारायणो २३ सत्योऽपि कथ प्रतिपक्षेभ्यो दीयन्त इत्युक्तमिति चेत् सत्यम् । किन्त शब्दश्लेषवशादयमर्थः समायातोऽनुपपन्नोऽपि दर्शनीयः। तद्यथा - 'गयवरा'. गतवरा । 'रयणकोडीओ' रत्नकोटीरिति। अयं तु युक्तोऽर्थस्तयोरेव पदयोर्योन्यः । यथा-'गयवरा' गजवराः प्रधाना गजाः प्रतिपक्षेभ्योऽपि 'रयणकोडीओ' रदनकोटीन्ताप्रभागान ददति । स त्वं रे देव, अनेकशोऽपि लक्षाणि प्रणयिभ्यो जातस्नेहेभ्यो ददानः कस्माद् गर्वितः। यतो यस्य प्रतिपक्षदलनक्षमा गजवराः सन्ति तस्योपनतसकलमहीतलाप्तकरस्य बहुशोऽपि लक्षदाने को गर्वः । तदेतेनानेककोटिदानोचितोऽपि देव त्वमसीत्युक्तं भवति ।। O Lord, how can you take pride in giving frequently sevoral lakhs as gifs to the supplicants (also, to the loyal persons'.) when even your ordinary subjects with no resources (gayavarā) give crores of jevels(rayana-kodioyeven to the opponents (padivakkhana) ? (alternatively, when your exceliant elephants (gayavara) impart with their task-ends (rayaņa-kodio) blows to your enemies ?). (45) (Index Verse 1!) 'सुसियत्तण'-'बहुलक्खय'-'सिरीस'-'जलदुग्ग'-'पारणारीहिं' । गाहाहि पसंसंत वादि कहं तं पसंसेमो॥४६ गाथाभिर्महीपति प्रशंसन हे वादिन, कथं त्वां प्रशंसामः । प्रशासायाः पुरोवर्ती भवानित्यर्थ: ॥ O Vadin (i.e. Bappabhatti), in what way can we praise you enough for your eulogizing Gātbās that contain (respectively the keywords) susiyattana. bahulakkhaya, sirisa, jaladugga and Varanārthin ? (46) .. [27] जो अण्णवाणरोहं परं पवण्णो सइ चिय नरिंद मा किर सो तुज्झ जसो पावउ सुसियत्त7Aणं परम ॥४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy