SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ तारायणो ___ 'उय' इति ‘पश्य' इत्यस्याणे देशी क्रियापदम् । तदयमर्थः । पश्य त्वं प्रावृषि विद्युदियमस्ति कीदृशी । ज्योतिरिङ्गणैः खद्योतैः परिगतस्य व्याप्तस्य जलधरस्य पर्यन्ते प्रान्ते 'घोलिरी' घूर्णनशीला स्फुरन्ती । ततः केवेयमित्यत आह । निर्गताः प्रसृताः स्फुलिङ्गा वह्निकणा यस्याः सा तथा । निर्गतस्फुलिङ्गा चासौ शाणा च निर्गतस्फुलिङ्गशाणा। तत्र निसि. जमाणी' निशायमाना निशातीक्रियमाणा यासियष्टि, सेव विद्युदियम् । अथ चैवंविधधनप्रान्तघूर्णनशीला विद्युत् पश्य तथाविधाऽसियष्टिरिवेति बहुवचनेन व्याख्या । स्फुलिङ्गसहशा ज्योतिरिङ्गणा, शाणसदृशो जलदः, असियष्टिरिवेति सदृशी च विद्युत्-इति संपूर्णोपमेयम् ॥ See the Ightning-flash at the border of the cloud encircled by fireflies and resembling a sword-blade, which being sharpened on a whet-stone sends forth sparks. (22) Lightning or vomited marine fire ? [9] वडवानल संवलिय मण्णे पीय घणेहि उयहि-जलं । जेण वमति रसता जालाउ इमे तडि-निहेण ॥ २३ मन्ये प्रायो वडवाललेन संवलित मिश्रित जलधिजलं धनैर्मेधैः पीतम, येनैते धना रसन्त आरसन्तस्तडिन्निभेन विधुव्याजेन ज्वालाः शिखिशिखा वमन्ति उदगीरन्ति । शुभपेयद्रव्यसंगेनाशुभमपि केनषिदजानता पीयते । तत्पुनरपायपरिहाराय क्लेशेनारटता तेनैव सहोद्गीर्यत इत्ययमर्थः । अतथावृत्तिषु धनेषूप्रेक्ष्यत इत्युप्रेक्षेयम् ॥ I think those clouds (unwittingly) drank the sea-water mingled with the marine fire : hence it is that shrieking, they vomit it out along with the flames in the form of ligbioing (23) (Index Verse 6) 'कोलंबा' 'केयार' 'जलहर-खल्ला' य 'हारि-चडिओ' य । नूणं गुणाणुराओ इमेहिं वयणेहिं चउ-वयणो ॥ २४ 1. निशि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy