SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २९५ W560,608, ४) अहिणवपाउसर सिएम सह सामाइ दियt । रसपरिग्गहियाणं व नच्वियं मोरेविंदाणं ॥ ४ ॥ हे राजन्, तव हृदयं तावदमृतमयम् । अमृतं जलं सुधा च । हस्तौ च सतृष्णानां वृष्णाहरौ । दानोदक प्लुतत्वात् । मुस्वस्य साक्षात् चन्द्रत्वाच्च त्रीण्यपि जलत्वकारणानि । मित्रो रविः, दहनो अग्निः । ततोऽमित्रदहनः सूर्याग्न्योर संभवी, शत्रुदनः वा (१ च) क्व तव प्रतापस्तिष्ठतीति प्रश्नः । प्रतापयोर्विरुद्धत्वाद् विरोधोऽलंकारः ॥३॥ 1 ४) मकरन्दस्य | [ अभिनवप्रावृत्रसितेषु शोभते श्यामायितेषु दिवसेषु । रभसपरिगृहीतानामिव नृत्तं मयूरवृन्दानाम् ||] मेघो वर्ण्यते । अभिनवप्रावृड्रसितेषु श्यामायितेषु दिवसेषु रभसपरिगृहीतानामिव मयूरवृन्दानां नृत्तं शोभते । अथवा श्लेषच्छायोक्तिलेशे दिवसेषु सामाजिकेषु अभिनव प्रावृड्रसितेषु वादित्रश्वायमाणेषु सत्सु रसपरिगृहीता मयूरा नटा इव नृत्यन्तीति ॥ ४ ॥ १w. सो इइ २. रहसपसारिअगीवाण; ३w. मोखुंदाणं. Jain Education International x--x For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy