SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ -७.१००] सत्तमः सयं २९३ W652,R702, ६९८)सव्वायरेण मग्गह पियं जणं जइ मुहेण वों कज्ज। जं जस्स हिययदइयं ने मुहं जं तर्हि नत्थि ॥९८॥ W809, ६९९) सरहसविणिग्गयाएँ वि इच्छाएँ तुमं न तीऍ सच्चविभो । सीसाहयवलियभुयंगवंकरच्छे हयग्गामे ॥९९।। W808, ७००) माणसिणीऍ पइणा नयणकवोलाहरप्पहाभिन्ना । उज्जुयमुरचावणिहा वाहोआरा चिरं दिवा ॥१०॥ ६९८) रोहायाः । [सर्वादरेण मार्गयत प्रियं जनं यदि सुखेन वः कार्यम् । यद्यस्य हृदयदयितं, नैव सुखं यत् तत्र नास्ति ॥] सव्वायरेण मगह पियं जणं सर्वादरेण मार्गयत प्रार्थयत प्रियं जनं, प्रियो जनो मे भूयादिति आशंसत । कुतश्चैत्यर्यः (: कुतश्चैतदित्याह) ॥९८॥ ६९९) [ सरभसविनिर्गतयाऽपि इच्छया त्वं न तया दृष्टः । शीहितवलितभुजङ्गवक्ररथ्ये हतग्रामे ॥] तीऍ तुम इच्छाएँ न सच्चविमओ तया त्वम् इच्छया न दृष्टः । कदाचित् गृहान्निर्गता न भवतीत्याह । सरहसविणिग्गयाएँ वि सरभसविनिर्गतयाऽपि । क्व । सोसाहयवलियभु. यंगवंकरच्छे हयग्गामे शीर्षाहतवलितो योऽमौ भुजङ्गः, तद्वद् वक्रा रथ्या यस्मिस्तत्र । तथाभूते हतग्रामे । वक्रवर्त्मवलनवशेन न दृष्टः । स्वेच्छया तया त्वं नावलोकित इत्यनुरागसूचकं सखीवचनम् । सच्चविभो दृष्टः। उपमालंकारः ॥९९॥ ७००)हालस्य । [मनस्विन्याः पत्या नयन कपोलाधग्प्रभाभिन्नाः। ऋजुसुर चापनिभा बाप्पावताराश्चिरं दृष्टाः ।।] १०.॥ १w. तं ण सुह ज तहिं णत्थि. The Ms. breaks off at the end of folio 13b. As folio 14 is missing, the commentary on st. 700 as also the colophon of the seventh cento and of the entire work are lost to us. x-x Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy