SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ -७.६५] सत्तमं सयं . २७९ W787R668,६६४)उड्डियपास तणछन्नकंदरं निहुयसंठियारक्खं । जूहाडिव परिहर पैमुहमित्तमुहयं कलमछित्तं ॥४॥ W788R669,६६५)वणसालियो वि करिणो होहिह जूहाहिवत्तणं कत्तो। नवसालिकवललोहिल्लयाऍ विझं मुयंतस्स ॥६५॥ चलणे पडंति वध्वा वलयानि पथिकचरणयोर्निपतन्ति । कानीव निलयाई व निगडानीव । कीदृश्या वध्वाः । आउच्छणोवऊहणकंठसमोसरियबाहुलइयाए अप्राप्ते(? प्राप्ते) वियोगे पुनदर्शनोको यदवगृहनं, तत्र कण्ठोत् समपसृते बाहुलते यस्याः सा तथोक्ता । कायकायेवशविसस्तवलयाया भविष्यत्प थिकस्य पत्युः पादयोर्निगडानीव पतितानि । तदाकारत्वाद् गमन- निषेधकत्वाच्च वलयानां निगडैरौपम्यम् । उत्प्रेक्षालंकारः ॥६६३॥ ६६४) देवराजस्य । [प्रप्तारितपाशं तृणच्छच्नकन्दरं निभृतसंस्थितारक्षम् । यूथाधिप परिहर प्रमुखमात्रसुखदं कलमक्षेत्रम् ॥] हे जूहाहिव परिहर कलमछित्तं हे. यूथाधिप परिहर कलमक्षेत्रम् । कीदृशम् । उड्डियपास प्रसारितपाशं, तणछन्नकंदरं तृणच्छन्नकन्दरं, निहुयसंठियारक्खं निभृतं संस्थिता आरक्षका यत्र तत् तथोक्तम् । एवंविधमपि कदाचिन्महते गुणाय जायत इत्याह । पमुहमित्तसुहयं मुखमात्रसुन्दरम् । अत उक्तप्रकारेण उपापमतिपुण्यगुणं (१) कलमकेदारं यूथाधिप मावतरिष्यसीति । आक्षेपान्यापदेशाभ्यां संकरोऽलंकारः ॥६६४॥ ६६५) सत्यधर्मस्य । [वनशालिनोऽपि करिणो भविष्यति यूथाधिपत्वं कुतः । नक्शालिकवललोलातया विन्ध्यं मुञ्चतः ।।] करिणो जूहाहिवत्तणं कत्तो होहिह दन्तिनो यूथाधिपत्वं कुतो भविष्यति । किंभूतस्य । वणसालिणो वनेन राजते शोभते तच्छील यस्य स तथोक्तः, तस्यापि । इह हि वनान्यष्टौ दन्तिनां भवन्ति । तयथा । लोहिन्योदधि -(?) कान नानि यमुनामन्दाकिनोसंगमः शम्मोििलभुजङ्गमस्तकमणिच्छायाकणा १w. णिहुअसंठियावश; २w. मुहमेत्तसरीय; ३w. गुणसालिणो वि; ४. होहइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy