SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २५६: र माहाकोसो ६.९३-) W764 ५९३) तुह सामलि धवलवलंततरलतिक्खग्गलोयणबलेण । मयणो पुणो वि इच्छइ हरेण सह विग्गैहं काउं ॥९३॥ W556 ५९४) पत्तणियंब फंसा न्हाउचिण्णाएँ सामलंगीए । जलविंदुएहि चिहुरा रोवंति व बंधणभरण ॥९॥ W555 ५९५) जंतिय गुलं मग्गसि न य मे इच्छाएँ वाहसे जंतं । अरसन्न किं न याणसि न रसेण विणा गुलो होइ ॥१५॥ परापकारकरणे प्रवृत्त इति । रे इति निपातो निन्दायाम् । रे हरे भरे संभाषणरतिकलहाक्षेपेषु (वररुचि, ९,१५) ॥५९२॥ ५९३) बाणेसुरस्य (? बाणासुरस्य)। [ तव श्यामलि धवलवलमानतरलतीक्ष्णाप्रलोचनबलेन । मदनः पुनरपीच्छति हरेण सह विग्रह कर्तुम् ॥ ] निगदव्याख्यातेयं गाथा ।।५९३॥ ५९४) । हालस्य । [प्राप्तनितम्बस्पर्शाः स्नातोत्तीर्णायाः श्यामलाङ्ग्याः । जलबिन्दुभिश्चिकुरा रुदन्तीव बन्धनभयेन 1] सामलंगीए चिहुरा रोवति व श्यामलाङ्ग्याः केशा रुदन्तीव । कैः । जलबिंदुएहि जलबिन्दुभिः । किमूतायाः । न्हाउत्तिण्णाएँ स्नातोत्तोर्णाया इति । पूर्वकालेत्यादिना (पाणिनि, २,१,४९) कर्मधारयः । कीदृशाः । पत्तणियंबप्फंसा प्राप्तनितम्मस्पर्शाः । केन हेतुना रुदन्तोव । बंधणभएण बन्धनस्येव भयेन । सापराधः किल बन्धनं लभते । अपराधस्तु नितम्बस्पर्शः । अतोऽसावुत्प्रेक्षालंकारः ॥५९४॥ ५९५) विद्धस्य । [यान्त्रिक गुडं प्रमार्गयसि न च म इच्छया वाहयसि यन्त्रम् । अरसज्ञ किं न जानासि न रसेन विना गुडो भवति । नंतिय गुलं पमग्गसि यान्त्रिक गुडं मार्गयसि, न य मे इच्छाएँ वाहसे १w. चलंत; २w.विग्गहारंभ; ३W. हाणुत्तिण्णाइ;४w.रुअंति बंधस्स व भएण; ५w. विमग्गसि; ६w. अणरसिय; ७w.ण आणसि. ८St. 596 and 597 are missing in both the BORI and Ahmedabad Mss. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy