SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ -२५४ गाहाकोसो [ ६.८७W762 ५८७) तह नेहलालियाण वि अबाहरिल्लाण सव्वकज्जेसु । जं कसणं होइ मुहं तं भण्णइ किं पईवाणं ॥८७॥ W619 ५८९) कि भणह सहीो मा मर त्ति दोसिहिइ सो जियंतेहि। कज्जालावो एसो सिणेहमग्गु च्चिय न होइ ॥८९॥ जालकुहकाद्यैः । निरतिशयशिल्पचित्रादिकर्मनिर्माण नवर्त्यः ॥ तस्य च मञ्जुत्क्षेपैः अनिमिषप्रेक्षणैः सरोमाञ्चैः । कार्योऽभिनयो लोचनविस्तारैः साधुवादैश्च इति ॥५८६॥ ५८७) सीहलस्य । [तथा स्नेहलालितानाम् अपि अबाह्यानां सर्वकार्येषु । यत् कृष्णं भवति मुखं तद् भण्यते किं प्रदीपानाम् (प्रतीपानाम)॥] जं कसणं होइ मुहं यत् कृष्णं भवति मुखं, तं भण्णइ किं पईवाणं तद् भण्यते किं प्रदीपानाम् । कीदृशानाम् । तह नेहलालियाण वि तथा तेन प्रकारेण स्नेहलालितानामपि । भूयः कीदृशानाम् । अबाहरिल्लाण सव्व कज्जेस् अबहिर्भूतानां सर्वकार्येषु । एवंभूतानामपि प्रदीपानां मलिनमेव मुखं प्रभावो भवति सज्जनत्वात् । अथ च ये प्रतीपा भवन्ति तेषामेषेव गतिः। यदुत स्नेहपालिताः सकलकार्यान्तर्भाविताश्च ते मुखं मलिनयन्ति म्लेच्छतया (?) । सहृदये चमत्कार कारिणो काप्युक्तिवैचित्रो परिस्फुरतोति श्लेषोऽलंकारः ॥५८७। ५८९) शालिकस्य । [किं भणथ सख्यो मा म्रियस्वेति द्रक्ष्यते स जीवद्भिः । कार्यालाप एष स्नेहमार्ग एव न भवति ॥] किं भणह सहीओ किं किमर्थ (भणथ) सख्यः । किं तदित्याह । मा मर त्ति दीसिहिद सो जियंतेहिं मा म्रियतां (! म्रियस्व) द्रक्ष्यते स हृदयवल्लभो जीवद्भिरिति हेतोः, मा म्रियस्वेति कारणम् (कार्यम्)। कज्जालावो एसो कार्यालाप एषः, सिणेहमग्गु च्चिय न होइ स्नेहमार्ग एव न भवति यत् तेन विना जीव्यत इति ॥५८९॥ १w.अबाहिरिल्लाण सयलकज्जेसु, २. St. 588 is missing in both the BORI and Ahmedabad Iss. ३w. किं भणह में सहीओ -मा मर दीसिहइ सो जिअंतीए...सिणेहमग्गो उण ण होइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy