________________
१९४ " गाहाकोसो
५.३६- W571 ४३६) अइ दियर कि न पिच्छसि आयासं किं मुहा पलोएसि ।
जायाएँ बाहुमूलम्मि 'मुद्धयंदाण रिछोलिं ॥३६॥ W572 ४३७) वायाएँ किं व भण्णइ कित्तियमित्तं य लिक्खए लेहे।
. तुह बिरहे जं दुक्खं तस्स तुयं चेव गहियत्थो ॥३७॥ मुद्रवहू मुग्धवधूः नक्खवयं नखपदं रइयं दइएण थणवढे रचितं दयितेन स्तनपृष्ठे । पुसइ स्वणं परिमार्टि क्षणं, धुयइ खणं घावयति प्रक्षालयति क्षणं, पप्फोडइ तक्वणं प्रस्फोटयति तत्मणम् । कीदृशो । अयणंती अजानती । सुरत समये नखक्षतानि दोयन्त इति नासौ जानातीत्यर्थः। मुग्धा नायिका । तदाधारा जातिरलंकारः । शिशुमग्धयुवनिकातरतिर्यक् संभ्रान्तहीनपात्राणाम् । सा कालावस्थोचितचेष्टासु विशेषतो रम्या ( रूट्रट, ७,३१) ॥ ४३५॥
४३६) कुमारदेवस्य । अपि देवर किं न प्रेक्षसे, आकाशं किं मुधा प्रलोकयसि । जायाया बाहुमूळे मुग्धचन्द्राणां पङ्क्तिम् ॥ ) काचिद् द्वितीयेन्दुदर्श सकुतूहछिनं देवरं सपरिहासमिदमाह । अइ दियर जायाएँ बाहुमूलम्मि अयि देवर जायाया बाहुमूठे मुद्धयंदाण रिछोलिं मुग्धचन्द्राणां मालां किं न पिच्छसि किं न प्रेक्षसे । आयासं किं मुहा पलोएसि आकाश किं मुवा प्रलोकयसि । किम् एकेनामुना द्वितीयाचन्द्रेण । नन्वेतां स्वकान्ताकक्षान्तरे अर्धचन्द्रावलिं विलोकयेति । रिंछोली पङ्क्तिः ॥४३६॥ . ४३७) अर्जुनस्य । वाचा किं वा (किमिव) भण्यते कियन्मात्रं च लिख्यते देखे । तव विरहे यद् दुःखं तस्य त्वमेव गृहीतार्थः ।) वायाएँ किं व भण्णइ वाचा किमिव भण्यते, कित्तियमित्तं य लिक्खए हे कियन्मानं च लिख्यते लेखे । तुह विरहे जं दुक्खं तव विरहे यद् दुःखं भवति, तस्स तुयं चेव गहियत्थो तस्य त्वमेव गृहीतार्थः । त्वं मम हृदये वससीत्यर्थः । मयि विरहवेदनां कथं न जानासीति भावः ॥४३७॥ 1w. अद्धअंदाण परिवाडि, 2w. वाआइ कि भणिज्जइ; 3w तुअं चेअ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org