________________
૭૮
माहापोस
[४.९७
को ये पसे ?
W384 ३९७) पसिय पिए, का कुबिया ? सुयणु तुमं, परजणम्मि को कोवो ? तुमं, कीस ? अउण्णाण मे सत्ती ॥९७॥ W 385 ३९८) एडिसि तुमं ति वैरिस व जग्मिय जामिणीऍ पढमद्धं । से संतापसाऍ कैष्पं व बोलीणं ॥ ९८ ॥
मुणालक्लो यस्स हस्थि चिय मिळाणो सरसो मृणालकवलो गजस्य हस्त एव म्लानः । कथंभूतस्य । गरुबछुड़ाउलियस्स वि गुरुक्षुधा कुलितस्यापि । कथं तर्हि मृणालकवलस्य म्लानता इत्याह । वल्लहकरिणीसुहं भरंतरस वल्लभकरिणीसुखं स्मरतः, तदेकतानमानसस्य करिणः करार्पितमपि काण्डकवलं क्षुधा बाध्यमानस्यापि विस्मृतमित्यर्थः । अन्योक्तिरलंकार-: ।। ३९६॥ ३९७) मत्तगजेन्द्रस्य । [ प्रसीद प्रिये, का कुपिता ? सुतनु त्वं, परजने कः कोपः । कश्च परः ? नाथ त्वम्, कस्मात् ? अपुण्यानां मे शक्तिः ।। ] पसिय पिए प्रसीद प्रिये, का कुविया का कुपिता यां त्वं प्रसादयसि : सुयणु तुमं सुतनु त्वं कुपिता । परजणम्मि को कोवो परजने कः कोपः ? को य पशे कश्च परः ! नाह तुमं नाथ त्वं परः । कीस कस्मात् ? अण्णाण मे सत्ता अपुण्यानां मे शक्तिः । यत् त्वम् आत्मोयोऽपि सन् परः संजातः तदिदं पूर्वोपार्जितानां ममापुण्यानां सामर्थ्यम् इति । व्यङ्ग्या ईर्ष्या व्यभिचारी भावः । वैदर्भीरीतिप्रायेयं गाथा । एतत् प्रश्नोत्तररूपं वाकोवाक्यम् अलंकारविदो वदन्ति ||३९७ ||
३९८) कुविदस्य ( कुविन्दस्य ) । [ एष्यसि त्वमिति वर्षमिव जागरितं यामिन्याः प्रथमार्धम् । शेषं सन्तापपरवशायाः कल्प इवातिक्रान्तम् ॥ ] काचित् प्रियतममुपालभमाना इदमाह । एहिसि तुमं ति वरिसं व जग्गियं नामिणोऍ पढमद्धं एष्यसि त्वमिति वर्षमिव जागरित यामिन्याः प्रथमार्धम् । सेसं संतावपरव्वसाऍ कप्पं व वोलीणं शेषं तु द्वितीयं यामिन्या अर्ध मम कल्पवदतिक्रान्तम् । उत्कण्ठिता नायिका । नैवागतः समुचितेऽपि हि
१w. हु, २w. णिमिस व ३w. वरिसं व.
....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org