SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ APPENDIX IV प्रा कृत सर्व स्व स्य गणपाठः। १. अकृतज्ञादिः - अकृतज्ञविज्ञदैवज्ञमनोज्ञाल्पज्ञसुकृतज्ञाः । - अज्ञात्मज्ञपरज्ञाश्चित्तज्ञश्चैवमाद्याः स्युः ॥ 3. 6 २. आत्मादिः - ___ आत्मब्रह्मोक्षपूषाध्वमूर्धग्रावयुवादयः ॥ 5. 53 ३. ऋत्वादिः (i) ऋतुर्मृदङ्गो निभृतं वृतं परभृतो मृतः । प्रावृड्वृती तथा वृत्तवृत्तिभ्रातृकमातृकाः । मृणालपृथिवीवृन्दावनजामातृकादयः ॥ 1. 35 ४. ऋत्वादिः (ii) ऋतुरजततातसंयतकिरातसंहृतिसुसंगतक्रतवः । संप्रति सांप्रतमुपसर्गात् परतः कृतिवृती वृतश्चापि । प्रभृतिव्रतमित्याद्या ऋत्वाद्याकृतिगणे ज्ञेयाः ॥ 2.7 ऋष्यादिःऋषिः कृपा कृतिः कृत्या कृपाणः कृपणो वृषः । शृगालः पृथुलो गृध्रो मृगाको मसृणं कृषिः ॥ शृङ्गारभृङ्गभृङ्गारवृष्टिबृंहितवृश्चिकाः । वितृष्णो हृदयं गृष्टिः सृष्टिदृष्टिस्तथा परे ॥ 1. 34 ६. क्षमादिः क्षमावृक्षक्षणोरिक्षप्ता लक्षणो दक्षवक्षसी । क्षारः क्षुण्णं तथोक्षा चेत्यादयः स्युः क्षमादयः ॥ 3. 42. ७. क्षुरादिः क्षुराक्षिमक्षिकाक्षीरसदृक्षक्षेत्रकुक्षयः । इक्षुक्षुधाक्षुधौ चेति क्षुरादिः कथितो गणः ॥ 3. 40 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy